SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી સંસ્કૃત વાક્યો तस्मादेवं विदुषे ब्राह्मणायैवं चक्रप न क्षत्रियों द्रुह्यात् / राजा यक्ष्यमाणो ब्राह्मणं पुगेदधीत / *छन्दांसि वै देवेभ्यो हव्यमूवा श्रान्तानि जघनाधं यशस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवम / असुरैः सह योत्स्यमान इन्द्रो वरुणस्य साहाय्यं ययाचे / वरुणसाहाय्यं लब्धवतस्त स्मात्सर्वेऽसुरा अविभयुः / ध्यर्थ मे जन्म न मया कृतं कर्तव्यं न भुक्तं भोक्तव्यं न दृष्टं द्रष्टव्यं न श्रुतं श्रोतव्यम् / . निषेदुषीं राशी दृष्ट्वा दास्योऽपि सपन्नीवृत्तं कथयिष्यन्त्योऽधस्तस्थुः / . ___ ब्राह्मणेभ्यो दत्तसर्वस्वो रघुः प्रत्ययागतायार्थिने धनं दित्सुः कुबेरात्तनिष्क्रष्टुं चकमे / कुबेरस्तु तेनाभियास्य मानमात्मानं प्रेक्ष्य स्वयमेव तस्य कोशे धनवृष्टि पातयामास तत्सर्व धनमात्मने ददिवांसं रघु वक्ष्यमाणामाशिषं सोऽर्युवाच / आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्बाग्यधिजग्मुषस्ते / पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवत: पितेव // ततो रघुः पुत्र प्रापाज नाम / तं कतिभिः संवत्सरैर्विवाहयोग्यदशं शात्व सासैन्यमिन्दुमतीस्वयंवराय विदर्भान्प्रस्थापितवान् / * યજ્ઞમાં જે મંત્ર બોલાય છે તેના છંદ દેવ પાસે બલિદાન લઈ જાય છે એવી કલ્પના હાવ છે.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy