SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 184 સંસ્કૃત બીજી ચોપડી સંસ્કૃત વાક્યો प्रयागे चतुरहमुषित्वा काशीपथमुपययावुद्दालकः'। रविवारस्य चरमरात्रे संसाराङ्गारतप्तः कश्चित्पुरुषश्चिच्छेदात्मनः शिरः / आश्विनस्याये नवरात्र दुर्गाया महोत्सवः क्रियते / ननु प्रभाता रजनी / तच्छीघ्रं शयनं परित्यजामि / अथवा लघुलघूत्थितापि किं करोमि / न मे दुःखादुचितेषु प्रभातकरणीयेषु हस्तपादं प्रसरति / अस्मिन्कलौ खलोत्सृष्टदुष्टवाग्बाणदारुणे / कथं जीवेज्जगन्न स्युः संनाहाः सज्जना यदि // इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा / अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः // रोगशोकपरीतापबन्धनव्यसनानि च / आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् / / +सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ / ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि // धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते / अजागलस्तनस्येव तस्य जन्म निरर्थकम् // यदेतदनुमरणं नाम तदतिनिष्फलम् / अविवज्जनाचरित एष मार्गा मोह विलसितमेतदज्ञानपद्धतिरियं रभसाचरितमिदं क्षद्रदृष्टिरेषातिप्रमादोऽयं मौर्यस्खलितमिदं च दुपरते पितरि भ्रातरि 0 વ્યંજનાન્ત શબ્દો જે સમાસના છેલ્લા અવ્યય ન હોય, તે વ્યંજનાદિ વિભક્તિના પ્રત્યય લાગતાં જેવાં રૂપ થાય છે તેવાં કરવાં. आत्मन् + अपराध = आत्म + अपराध = आत्मापराध, विद्वस् + रत्न = विद्वद्रत्न. +અર્જુને લડાઈની નાખુશી બતાવી ત્યારે કૃષ્ણ આ કલેક કહ્યો હતો.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy