SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચોપડી . 148 यूनां बुद्धिः शास्त्रैः सस्क्रियते / पत्या परित्यक्ता विधवा वा यान्यं पति विन्दते सा पुनभूर्भवति / . दिवि यथा संख्यातीतास्तारकास्तथैव दाशरथौ रामे गुणाः / तस्पाश्चार्यङ्गयाः स्त्रिया लावण्यं पश्यन्तो जना अक्षणां फलं प्रापुः / इन्द्रियं वा एतदस्मिँल्लोके यद्दधि / यद्दध्नाभिषिश्चतीन्द्रियमेवा० स्मिस्तxद्दधाति / मधुराभिर्गीर्भिः साधु सान्त्वयामास गोविन्दः / स साधुश्च तमाशीभिरनुगृह्येष्ट प्रदेशं जगाम / = अस्ना रक्ष: संसृजतात् / एकः शब्दः सम्यग्ज्ञात. सम्यकप्रयुक्तश्च स्वर्ग लोके कामधुग्भवतीति वैयाकरणानां मतम् / / पुण्येऽहनि पुरोधास्तं राज्येऽभिषिषेच मन्त्रं चेमं पपाठ / याभिरिन्द्रमभ्यषिञ्चत्प्रजापतिः सोमं राजानं वरुणं यमं मनुं ताभिरद्भिरभिषिञ्चामि त्वामहं राझां त्वमधिराजो भवेह / देवासुरा वा एषु लोकेषु संयेतिरे / त एतस्यां प्राच्यां दिशि ये तिरे तांस्ततोऽसुरा अजयन् / ते दक्षिणस्यां दिशि येतिरे છે જે પુરુષ ઉપર પાણી અથવા દહીં છાંટવામાં આવે છે તે પુરુષને લાગુ પડે છે. x तद् न। म 'तेटा भाटे' व थाय छे. = જ્યારે યજ્ઞમાં પશુને મારી નાખે છે ત્યારે તેનું લોહી રાક્ષસોને साप हे छ, तात् मे प्रत्यय माज्ञार्थना २न भने उन पुरुषना मे. વનાં રૂપ બનાવવામાં વિકલ્પે વપરાય છે. એ અવિકારક પ્રત્યય છે.
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy