________________ अभिज्ञान-शाकुन्तलम् [प्रथमोप्रियंवदा-(शकुन्तलामुपेत्य-) हला चण्डि ! णारिहसि गन्तुम् / [( शकुन्तलामुपेत्य )हला चण्डि ! नार्हसि गन्तुम् ] / शकुन्तला-(परिहत्य, सभ्रूभङ्ग-) किं त्ति ? [(परिहत्य, सभ्रूभङ्ग ) किमिति ? ] / प्रियंवदा-दुवे मे रुक्खसेअणके धारेसि, तेहि दाव अत्ताणं 'मोआवेहि, तदो गमिस्ससि / (-इति बलान्निवर्तयति ) / [ द्वे मे वृक्षसेचनके धारयसि, ताभ्यां तावदात्मानं मोचय, ततो गमिष्यसि ( इति बलान्निवर्तयति )] / प्रदेशात् , अचलन्नपि = अगच्छन्नपि, गत्वा पुनः प्रतिनिवृत्त इव = गत्वा पुनरागत इव-जातोऽस्मि / एवञ्च गमनरूपा, प्रतिनिवृत्तिरूपा च चेष्टा कायस्य, तथापि मनसा कृतं गतागतमपि / शरीरकृतमिवानुभवामि शरीरसादादिना, अतो युक्तमुक्तं-चेष्टाऽनुरूपा कामिजनचित्तवृत्तिरिति / शरीरेण गतमागतञ्चाऽऽचरञ्जनः फलाफलाभ्यां हर्षविषादौ यथाऽनुभवति, तथैव मनसा तथाऽऽचरन्नहं निष्फलायासात्वेदमनुभवामीत्याशयः / [अत्र विरोधाभासः, काव्यलिङ्गं, वृत्तिश्रुत्यनुप्रासौ। परिभावना नाम मुख्यसन्ध्यङ्ग--'कुतूहलोत्तरा वाचो विज्ञेया परिभावना' इति विश्वनाथः। ] // 31 // हला चण्डि ! = अयि कोपने ! परिवृत्त्य = अभिमुखीभूय / भ्रुवोः भङ्गेन सहितं--सभ्रूभङ्ग = भ्रुकुटिं बद्धा / किमिति = कुत एतत् 1 / वृक्षाः सिच्यन्ते चार ( शिष्टता ) से सहसा रोका गया हूँ। अतः अपने स्थान से यद्यपि मैं उठा नहीं हूँ, परन्तु मालूम होता है, जैसे मैं उसके पीछे 2 जाकर ही लौट रहा हूँ। अर्थात्-मन के गमन और आगमन से, शरीर का भी गमन-आगमन मुझे अनुभूत हो रहा है / यह कामकृत दशा का ही द्योतक है ( अथवा मेरे रुक जाने से मेरा मन भी सहसा रुक गया, उसके पीछे जाने से रुक गया)। प्रियंवदा--(शकुन्तला के पास जा उसे पकड़ कर ) अरी चंडी! ( नटखट ! ) यहाँ से तूं नहीं जा सकती है!। (तुझे जाने नहीं दूंगी)। शकुन्तला-(दूर झटक कर, त्यौरी बदलकर)क्यों नहीं जा सकती हूँ ? / प्रियंवदा-तेरे ऊपर मेरे दो वृक्ष सेचनक ( दो वृक्ष सींचने )का मेरा ऋण