________________ अभिज्ञानशाकुन्तलम् [प्रथमो~~~~~ ___ यामाहुः 'सर्वबीजप्रकृति'रिति, यया प्राणिनः प्राणवन्तः, या च = तनुः, विधानं-विधिः, विधिना हुतं = कल्पसूत्र-गृह्यसूत्रादिबोतिकर्त्तव्यतापूर्वकमनौ समुपक्षिप्तं, हविः = हवनीयं घृतादिकं, वहति = प्रापयति / वह्नीमयी मूर्तिरिति यावत् / वर्हविर्नेतृत्वं च मनुस्मृतौ 'अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते / आदित्याज्जायते वृष्टिव॒ष्टरनं, ततः प्रजाः / / ' इति / -~-'अग्निमुखा हि देवाः' इति च / अत एव कोशे देवनामसु-'बहिर्मुखा' इति नाम दृश्यते / तत्र बर्हिः = या च = अपरा तनुः-जुहोतीति,-होत्री = हवन कर्तृत्वेन निर्दि यजमानरूपा भगवतो विश्वेश्वरस्य तनुः। ये द्वे = तनू, कालं = सौर-सावन-चान्द्रमासादिकं, विधत्तः = कुरुतः / रूपा, चन्द्ररूपा च भगवतस्तनुः कालविधातृत्वेन प्रसिद्धव / या च तनुः-श्रुतेविषयः श्रुतिविषयः, अतिविषयो गुणो यस्याः सा-श्रतिवि गुणा = श्रोत्रेन्द्रियग्राह्यशब्दाख्यांवशेषगुणशालिनी, विश्व = जगत् , व्याप्य = अवष्टम्या, स्थिता = वर्त्तते / आकाशाख्या भगवतो मूर्तिरिति यावत् / 'आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः' इति विश्वनाथः / 'श्रोत्रेन्द्रियग्राह्यो गुणः शब्दः' इति/च / 'श्रतिः श्रोत्रे तथाऽऽम्नाये' इति विश्वः। . किञ्च-यां = पृथिवीरूपां तनुं, सर्वाणि बीजानि सर्वबीजानि, सर्वबीजानां प्रकतिः-सर्वबीजप्रकृतिः = सर्वविधसस्याद्यङ्कुरयोनिः / 'बीजन्तु रेतसि / स्यादाधाने च, तत्त्वे च हेतावङ्घरकारणे' इति हैमः / 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः / योनौ. लिङ्गे. पौरवर्गे' इति मेदिनी / इत्याहुः = इति लोका वदन्ति / पृथिवीरूपा हि तनुः सर्वाङ्कुरकारणभूता लोके विदितैव / और शिवजी की जो दो मूर्तियाँ काल ( समय ) का विधान करने वाली, हैं, ( अर्थात् सूर्य और चन्द्र रूपी शङ्कर भगवान की दो मूर्तियाँ ), और जो मूर्ति शब्द गुण वाली है, और विश्व को व्याप्त करके अवस्थित है, (अर्थात् आकाश रूपी मूर्ति), और जो मूर्ति संपूर्ण बीजों को उत्पन्न करनेवाली