________________ 622 दाक्षिणात्यपाठानुसारि [सप्तमोतव शरैधुना नतपर्वभिः, पुरुषकेसरिणश्व पुरा नखैः // 3 // राजा-अत्र खलु शतक्रतोरेव महिमा स्तुत्यः / / सिध्यन्ति कर्मसु महत्स्वपि यनियोज्याः, संभावनागुणमवेहि तमीश्वराणाम् / किं वाऽभविष्यदरुणस्तमसां विभेत्ता, तं चेत्सहस्रकिरणो धुरि नाऽकरिष्यत् // 4 // मातलिः-सदृशमेवैतत् / ( स्तोकमन्तरमतीत्य-) आयुष्मन् ! इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः / विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांऽशुकेषु। ' विचिन्त्य गीतक्षममर्थजातं, दिवौकसस्त्वचरितं लिखन्ति // 5 // राजा-मातले ! असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता न लक्षितः स्वर्गमार्गः / कतमस्मिन्मरुतां पथि वर्तामहे ? / मातलि:त्रिस्रोतसं वहति यो गगनप्रतिष्ठां, ज्योतींषि वर्तयति च प्रविभक्तरश्मिः / तस्य द्वितीयहरिविक्रमनिस्तमस्कं, वायोरिमं परिवहस्य वदन्ति मार्गम् // 6 // राजा-मातले ! अतः खलु सबाह्यकरणो ममान्तरात्मा प्रसीदति / ( रथाङ्गमवलोक्य-) मेघपदवीमवतीर्णी स्वः / मातलिः-कथमवगम्यते ? / राजाअयमरविवेरभ्यश्चातकैर्निष्पतद्भि हरिभिरचिरभासां तेजसा चानुलिप्तैः। . गतमुपरिघनानां वारिगर्भोदराणां, पिशुनयति रथस्ते सीकरक्लिन्ननेमिः // 7 // मातलि:-क्षणादायुष्मान् स्वाधिकारभूमौ वर्तिव्यते। .