________________ अभिज्ञानशाकुन्तलम् 615 [यावद्देव्या विटफ्लममुत्तरीय तरलिका मोचयति, ताकमया निर्वाहित आत्मा]। राजा-वयस्य ! उपस्थिता देवी, बहुमानगर्विता च / भवानिमां प्रतिकृति रक्षतु। विदूषकः-अत्ताणं त्ति भणाहि / (चित्रफलकमादायोल्याय च-) जह भवं अन्तेउरकालकूडादो मुचीअदि, तदो में मेहप्परिच्छन्दे पसादे सहावेहि / (-इति द्रुतपदं निष्क्रान्तः)। [ आत्मानमिति भण। यदि भवानन्तःपुरकालकूटान्मोक्यते, तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापथ ] / सानुमती-अण्णसंक्कन्तहिबओ वि पडमसंभावणं अवेक्खदि / असिढिलसोहदो दाणिं एसो। [अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षतेऽशिथिलसौहार्द इदानीमेषः] / (प्रविश्य पत्रहस्ता-) प्रतीहारी-जेदु जेदु देवो / [ जयतु जयतु देवः] / राजा-वेत्रवति ! न खल्वन्तरा दृष्टा स्वया देवी / प्रतीहारी-अह इं। पत्तहत्थं में देक्खिा पडिणिडचा। [अय किम् / पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता] / राजा-कार्यज्ञा कार्योपरोधं मे परिहरति / प्रतीहारी–देव ! अमचो विण्णवेदि-'अत्थजादस्स गणगाबहुलदाए एक्कं एज्य पोरकज्जं अवेक्खिदं, देवो पत्तारूढ़ पचक्कीकरेदु त्ति। [ देव ! अमात्यो विज्ञापयति–'अर्थबातस्य गणनाबहुलतबैकमेव पौरकार्यमवेक्षितं, तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति ] | राजा--इतः पत्रिकां दर्शय! . (प्रतीहारी-उपनयति)। राजा-(अनुवाच्य-) कथम् ?–'समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः / अनपत्यश्च किल तपस्वी। राजगामी तस्याऽर्थसंचय' इत्येतदमात्येन लिखितम् / कष्ट खल्वनपत्यता / बहुधनत्वाइहुपत्नीकेन तत्रभवता भवितव्यम् / विचार्यतां यदि काचिदापनसत्वा तस्य भार्यासु स्यात् /