SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ 614 दाक्षिणात्यपाठानुसारि- [षष्ठो[एवं तीक्ष्णदण्वस्य किं न मेष्यति / एष तावदुन्मत्तः / अहमप्येतस्य सङ्गेनेडशवर्ण इव संवृत्तः / भोः ! चित्रं खल्वेतत् !] / राजा-कथं चित्रम् / . सानुमती-अहं पि दागि अवगदस्था, कि उण जहालिहिदाणुभावी एसो!। [ अहमपीदानीमवगतार्था, किं पुनर्यथालिखितानुभाव्येषः ] / राजा-वयस्य ! किमिदमनुष्ठितं पौरोभाग्यम् / दर्शनसुखमनुभवतः, साक्षादिव तन्मयेन हृदयेन / स्मृतिकारिणा त्वया मे, पुनरपि चित्रीकृता कान्ता ! // 21 // (-इति बाप्पं विसृजति)। सानुमती-ग्वावरविरोही अपुग्यो एसो विरामग्गो ! / [पूर्वापरविरोध्यपूर्व एष विरहमार्गः ] / राजा-वयस्य ! कयमेवमविश्रान्तदुःखमनुभवामि ? / प्रजागरात्खिलीमृतस्तस्याः स्वप्ने समागमः / बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ! // 22 // सानुमती-सब्वहा पमज्जिदं तुए पचादेसदुक्खं सउन्दलाए / [ सर्वथा प्रमाणितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः] / (प्रविश्य-) चतुरिका-जेदु जेदु भट्टा / वटिभकरण्डलं गेलिभ इवोमुहं पस्थिद मि / [जयतु जयतु भर्ता / वत्तिकारकरण्डकं गृहीत्वतोमुखं प्रस्थिताऽस्मि] / राजा-किं च / चतुरिका-सो मे हत्यादो अन्तरा तरलिआदुदीआए देवीए वसुमदीए महं एन्ध अनउत्तस्स उवणइस्सं ति सवलकारं गहीदो।। [स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याऽहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः]। विदूषकः-दिटिआ तुम मुक्का। [दिष्टया त्वं मुक्ता] / चतुरिका-जाब देवीए विडवलग्गं उत्तरीमं तरलिंआ मोचेदि मए मिन्वाहिदो अत्ता।
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy