________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् शकुन्तला-( अग्रतोऽवलोक्य-) सहीओ! एस वादेरिदपल्लवाङ्गुलीहिं किम्पि वाहरेदि विअ मं चूअरुक्खओ। ता जाव णं सम्भावेमि / (-इति तथा करोति)। [( अग्रतोऽवलोक्य ) सख्यौ ! एष वातेरितपल्लवाऽङ्गुलीभिः किमपि व्याहरतीव मां चूतवृक्षः, तद्यावदेनं सम्भावयामि]r प्रियंवदा-हला सउन्तले ! इध जेव मुहुत्तअं चिट्ठ / [हला शकुन्तले ! इहैव मुहूर्त्तकं तिष्ठ] / शकुन्तला-किणिमित्तम् ? / [ किंनिमित्तम् ? ] / प्रियंवदा-तुए समीवट्ठिदाए लदासणाधो विअ अ चूअरुक्खओ पडिहादि। [त्वया समीपस्थितया लतासनाथ इवाऽयं चूतवृक्षः प्रतिभाति]। वातेन = पवनेनेरिता, अतएव चञ्चलाः पल्लवा एवाङ्गुल्यस्ताभिः, व्याहरतीव = कथयतीव / आयतीवेत्यर्थः / चूतवृक्षकः = आम्रतरुपोतः। सम्भावयामि = पश्यामि / [ अनुभवामि, जलं सिञ्चामि वा] / तथा करोति = जलसेचनं नाटयति, विलोकयति वा / / इहैव = आम्रबालपादपसन्निधाने / किंनिमित्तम् = किमर्थम् / त्वया = शकुन्तला-(आगे की ओर देखकर) हे प्रिय सखियों! यह आम का वृक्ष हिलते हुए पत्तों रूपी अपनी कोमल 2 अङ्गुलियों से मानों मुझसे कुछ कह रहा है / अतः इसके पास जाती हूँ। [पास जाकर इसका सिंचन करती हूँ। प्रियंवदा-सखि शकुन्तले ! कुछ देर तो तूं इस आम के वृक्ष के पास ही ठहर / शकुन्तला-क्यों, क्या बात है ? / प्रियंवदा-क्योंकि तुम्हारे पास में खड़े रहने से यह आम का वृक्ष सुन्दर कोमल लता से युक्त सा सुशोभित मालूम होता है / 1 'केसररुक्खओ' ['केसरवृक्षः'] / 2 'इति परिक्रामति' / 3 'केसरवृक्षः' /