________________ 518 अभिज्ञानशाकुन्तलम् - [सप्तमोअदितिः-जादे ! भत्तणो बहुमदा होहि / अअञ्च दीहाऊ उहअ. पक्खं अलङ्करेदु / एध / उपविसध / [जाते ! भर्तबहुमता भव ! अयश्च दीर्घायुरुभयपक्षमलकरोतु / एतम् / उपविशतम् / (सर्वे प्रजापतिमभित उपविशन्ति)। मारीचः-(एकैकं निर्दिशन्-) दिष्ट्या शकुन्तला साध्वी, सदपत्यमिदं, भवान् / श्रद्धा, वित्तं, विधिश्चेति, त्रितयं तत्समागतम् // 29 // जयन्तेन = इन्द्रपुत्रेण / समः-सुतः = भरतोऽपि / अस्त्येव / अतः अन्या आशीः = आशीर्वादान्तरं / न ते योग्या = नोचिता। 'योज्येति पाठान्तरम् / किन्तुपौलोमीति / पौलोमी = इन्द्राणी। तस्या मङ्गलमिव मङ्गलं-सौभाग्यं यस्याः सा, तथा = स्थिरसौभाग्या भवेति / एषैवाऽऽशीस्ते उपयुक्तेत्याशयः / [उपमा / काज्यलिङ्गम् / अनुप्रासः] // 28 // जाते = हे पुत्रि ! / दीर्घायुः = चिरजीवी / वत्सः = भरतः। पाठान्तरे-- उभयकुलनन्दनः = मातृपितृकुलानन्ददः / प्रजापतिः = कश्यपः / अमितः = उभयतः। एकैकं = शकुन्तलादित्रयं / निर्दिशन् = अङ्गुल्या निर्दिशन् / दिष्ट्येति / दिष्टया = सौभाग्येन / साध्वी = पतिव्रता / शकुन्तला / सत्अपत्यमिदं = शोभनः पुत्रो भरतः। भवान् = दुष्यन्तश्च / इति = इत्येतत् / यह तेरा पुत्र है, अतः अब इसके सिवाय और क्या आशीर्वाद तुमको दूं , कितूं भी इन्द्राणी की ही तरह स्थिर सौभाग्यवती हो। अर्थात्-तूं इन्द्राणी की तरह चिरसौभाग्यवती हो-यही आशीर्वाद तेरे योग्य है। अदिति-हे पुत्रि ! तूं पति की सदा प्यारी हो / यह बच्चा भी दोनों कुलों को (मातृकुल व पितृकुलको) आनन्द देनेवाला हो / आओ, यहाँ बैठो। [सब-कश्यपजी के दोनों ओर बैठ जाते हैं ] / मारीच-(प्रत्येक को उद्देश्य करके ) बड़े आनन्द की बात है, कि यह साध्वी शकुन्तला, यह होनहार पुत्र, और तुम ( दुष्यन्त )-तुम तीनों का 1 'उभयकुलनन्दनः /