________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 489 राजा-( सविस्मयम्-) . महतस्तेजसो बीजं बालोऽयं प्रतिभाति में। . स्फुलिङ्गावस्थया वह्निरेधोऽपेक्ष इव स्थितः // 15 // प्रथमा–वच्छ ! एदं मुञ्च बालमइन्दअं, अवरं दे कीलणअं दाइस्सं / [वत्स ! एतं मुश्च बालमृगेन्द्रकम् , अपरं ते क्रीडनकं दास्यामि]। बाल:-कहिं ? / देहि णं / (-इति हस्तं प्रसारयति ) / [कुत्र ? / देहि एनत् ( -इति हस्तं प्रसारयति )] / प्रहरिष्यति / बलीयः = महत् / भीतोऽस्मीति-सोपहासं वचः / न सिंहीलङ्घनादिना अहं बिभेमीत्याशयः। अधरम् = अधरोष्ठम् / मुखं विडम्बयतीत्यर्थः / अनादरसूचनाय ओष्ठदर्शनं, मुखविडम्बनमिति च बालानां स्वभावो लोकविदित एव / महत इति / स्फुलिङ्गावस्थया = अग्निकणावस्थया / स्थितः = वर्तमानः / एधांस्यपेक्षते इति एधोऽपेक्षः = काष्ठापेक्षः। इन्धनापेक्षः। वह्निरिव = अभिरिव / महतः-तेजसो बीजम् = अनेल्पतेजोनिदानम्-अयं बालो मे प्रतिभाति / अग्निस्फुलिङ्गोऽणुरपि काष्ठसंयोगांद्यथा प्रवृद्धो महते तेजसे सम्पद्यते, तद्वदयं बालोऽनल्पस्य महापुरुषतेजसो बीजमिव समयापेक्षी वर्धिष्णुर्विभाव्यत इति भावः / [ उपमानुप्रासौ ] // 15 // क्रीडनकं = क्रीडोपकरण / ( 'खिलौना' ) / तत् = क्रीडनकम् / राजा-(आश्चर्यान्वित हो-) यह बालक तो मुझे किसी बड़े भारी तेजस्वी का (किसी तेजस्वी पुरुष का ) बीज ( वीर्य, अंश, या स्फुलिङ्ग) ही मालूम होता है / और जैसे स्फुलिङ्ग ( चिनगारी ) की दशा में स्थित अग्नि केवल काष्ठ की ही अपेक्षा करता है, और इन्धन ( काष्ठ ) मिलते ही वह स्फुलिङ्ग बढ़कर अति प्रचण्ड अग्निरूप हो जाता है, वैसे ही यह बालक भी समय पाकर बड़ा भारी तेजस्वी प्रतापी वीर हो जाएगा ऐसा मालूम होता है // 15 // पहिली तापसी-वत्स ! इस सिंह के बच्चे को तो तूं छोड़ दे, देख तुझे मैं दूसरा खिलौना देती हूँ। बालक-दे, कहाँ है खिलौना ? / (खिलौना लेने को हाथ फैलाता है)।