SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ - * अथ सप्तमोऽङ्कः * ( ततः प्रविशत्याकाशवर्मना रथारूढो राजा, भातलिश्च ) / राजा-मातले ! अनुष्ठितनिदेशोऽपि मघवतः सस्त्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये। .. * अभिनवरालक्ष्मी * अस्मिन् सप्तमेऽङ्केऽङ्कसमाप्तिं यावन्निर्वहणसन्धिः पञ्चमः / 'बीजवन्तो मुखाद्यर्था विपकीर्णा यथायथम् / एकार्थमुपनीयन्ते यत्र निर्वहणं हि तत् // -इति दर्पणोक्तेः / केचित्तु-अत्राऽभिज्ञानात्परं निर्वहणसन्धिः, ततः पूर्वन्तु सप्तमेऽपि अङ्के विमर्शसन्धिरेवेत्याहुः / युद्धस्य नाटके साक्षाददर्शनीयतया, कृतकार्यस्य, स्वर्गात् प्रतिनिवर्तमानस्य राज्ञो वाक्यैरेव असुरयुद्धसूचनमोति ध्येयम् / अत्राऽङ्कास्यं नामाऽर्थोपक्षेपकमेतत् / तदुक्तम्-'अङ्कान्तपात्रैरङ्कास्यमुत्तराऽङ्कार्थसूचना' इति / प्रकृते हि-षष्ठाङ्कान्तपात्राभ्यां राज-मातलिभ्यामेक सप्तमाङ्के प्रवेशः कृतः। षष्ठाङ्कान्ते च सप्तमाङ्कार्थः सूचितः-'आयुष्मन् ! श्रयता मित्यादिना। . तत इति / आकाशवर्मना= आकाशमार्गेण / रथमारूढः-रथारूढः= इन्द्ररथमारूढः / अनुष्ठितो निदेशो येनासौ-अनुष्ठितनिदेशः = पालितेन्द्रशासनः / विजितदानव इति यावत् / मघवतः = इन्द्रस्य / सस्क्रियाविशेषात् = सत्कारातिशयेन / ल्यन्लोपे पञ्चम्या-सत्कारातिशयसम्पादनं विलोक्येत्यर्थोऽपि अथ सप्तम अङ्क। [रथपर चढ़े हुए राजा दुष्यन्त और मातलि का आकाश मार्ग से प्रवेश] / राजा-हे मातले ! दुर्जय नामक दानवों के गणों के विनाश करने की भगवान् महेन्द्र की आज्ञा का यथावत् पालन कर लेने पर भी मेरा भगवान्
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy