________________ - * अथ सप्तमोऽङ्कः * ( ततः प्रविशत्याकाशवर्मना रथारूढो राजा, भातलिश्च ) / राजा-मातले ! अनुष्ठितनिदेशोऽपि मघवतः सस्त्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये। .. * अभिनवरालक्ष्मी * अस्मिन् सप्तमेऽङ्केऽङ्कसमाप्तिं यावन्निर्वहणसन्धिः पञ्चमः / 'बीजवन्तो मुखाद्यर्था विपकीर्णा यथायथम् / एकार्थमुपनीयन्ते यत्र निर्वहणं हि तत् // -इति दर्पणोक्तेः / केचित्तु-अत्राऽभिज्ञानात्परं निर्वहणसन्धिः, ततः पूर्वन्तु सप्तमेऽपि अङ्के विमर्शसन्धिरेवेत्याहुः / युद्धस्य नाटके साक्षाददर्शनीयतया, कृतकार्यस्य, स्वर्गात् प्रतिनिवर्तमानस्य राज्ञो वाक्यैरेव असुरयुद्धसूचनमोति ध्येयम् / अत्राऽङ्कास्यं नामाऽर्थोपक्षेपकमेतत् / तदुक्तम्-'अङ्कान्तपात्रैरङ्कास्यमुत्तराऽङ्कार्थसूचना' इति / प्रकृते हि-षष्ठाङ्कान्तपात्राभ्यां राज-मातलिभ्यामेक सप्तमाङ्के प्रवेशः कृतः। षष्ठाङ्कान्ते च सप्तमाङ्कार्थः सूचितः-'आयुष्मन् ! श्रयता मित्यादिना। . तत इति / आकाशवर्मना= आकाशमार्गेण / रथमारूढः-रथारूढः= इन्द्ररथमारूढः / अनुष्ठितो निदेशो येनासौ-अनुष्ठितनिदेशः = पालितेन्द्रशासनः / विजितदानव इति यावत् / मघवतः = इन्द्रस्य / सस्क्रियाविशेषात् = सत्कारातिशयेन / ल्यन्लोपे पञ्चम्या-सत्कारातिशयसम्पादनं विलोक्येत्यर्थोऽपि अथ सप्तम अङ्क। [रथपर चढ़े हुए राजा दुष्यन्त और मातलि का आकाश मार्ग से प्रवेश] / राजा-हे मातले ! दुर्जय नामक दानवों के गणों के विनाश करने की भगवान् महेन्द्र की आज्ञा का यथावत् पालन कर लेने पर भी मेरा भगवान्