SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः ] अभिनवराजलक्ष्मी भाषाटीका विराजितम् राजा-अस्ति / श्रुतपूर्वो मया नारदात् / मातलि:'सख्युस्ते स किल शतक्रतोरवध्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता। उच्छेत्तुं प्रभवति यन्न सप्तसप्ति स्तन्नैशं तिमिरमपाकरोति चन्द्रः // 36 // दुर्जयः / मया नारदात्पूर्व श्रुतः-श्रुतपूर्वः / नारदात्तद्वत्तान्तं श्रुतवानस्मीत्याशयः / __ सख्युस्त इति-सः = दुर्जयो दानवगणः / ते = तव / सख्युः = मित्रस्य / शतं क्रतवो यस्य तस्य-शतक्रतोः = इन्द्रस्य / अवध्यः = वरविशेषप्रभावादवध्यः। किलेति प्रसिद्धौ / तस्य = दानवगणस्य / रणशिरसि = युद्धाङ्गणे / त्वं निहन्ता त्वमेव विजेता / स्मृतः= देवैश्चिन्तितः / यतः-निशाया इदं-नैशं = रात्रिसम्बन्धि, यत्-तिमिरम् = तमः / उच्छेत्त = दूरीकर्ते / सप्त सप्तयोऽश्वा यस्यासौ-सप्तसप्तिः = सूर्यः। 'हयसैन्धवसप्तयः' इत्यमरः / न प्रभवति = न समर्थः / तत्-नैशं = निशासम्बन्धि, तिमिरं = तमः / चन्द्रः = इन्दुरेव / अपाकरोति = नाशयति / ___यथा सूर्यस्य रात्रावन्धकारध्वंसे सामर्थ्य नास्ति, तत्र. तु चन्द्र एवोचितो ध्वान्त हन्ता, तथैवाऽतुलशक्तेरपि महेन्द्रस्याऽवध्यो दानवगणस्त्वयैव नाशनीय इति भावः / [ दृष्टान्तालङ्कारः / 'प्रहर्षिणी वृत्तम्' ] // 36 / / राजा--हाँ है, मैने नारदजी से उसके विषयमें पहिले से ही सुन रखा है। मातलि-वह 'दुर्जय' नामक दानवों का गण वरदान के प्रभाव से आपके मित्र भगवान् इन्द्र से तो अवध्य है। अतः उन दानवों को युद्ध में आप ही मार सकते हैं-ऐसा देवताओं का विश्वास है / क्यों कि-जिस रात्रि के अन्धकार को, सात घोड़ों के रथ पर चढ़ने वाले, भगवान् सूर्यनारायण भी दूर नहीं कर सकते हैं, उस रात्रि के अन्धकार को भगवान् चन्द्र ही दूर करते
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy