________________ 456 अभिज्ञानशाकुन्तलम्- [षष्ठोआर्तानां भयमपनेतुमात्तधन्वा, दुष्यन्तस्तव शरणं भवत्विदानीम् // 33 // राजा-( सरोषं- ) कथं मामेवोदिशति ! / आः ! तिष्ठ तिष्ठ कौणपाऽपसद ! त्वमिदानी न भव॑सि ? / ( चापमारोप्य--) पार्वतायन ! सोपानमार्गमादेशय। कञ्चुकी—इत इतो देवः। नवकण्ठशोणितार्थी = उष्णोष्णकण्ठरक्तपानाभिलाषी। एषः = एषोऽहं / चेष्टमानं = स्फुरन्तं / त्वां = माधव्यं / शार्दूल:= व्याघ्रः / पशुमिव = हरिणादिपशुमिव | हन्मि = मारयामि / भीतानां = बस्तानां / भयमपनेतुम् - दूरी कर्तुम् / आत्तं धनुयेनासौ-आत्तधन्वा = अधिज्यधन्वा / दुष्यन्तः-इदानीम् = अद्य / तब-शरणं = रक्षिता / भवतु / त्वां रक्षतु तावदुष्यन्तः। अर्थात् का शक्तिर्दुष्यन्तस्य मया गृहीतस्य तव रक्षणे इति भावः / [ उपमानुप्रासौ / प्रहर्षिणी वृत्तम् ] // 33 // ___मामेवोदिशति = मामधिक्षिपति ! / मामुद्दिश्य बहु भाषते इति वा / कोणपश्चासावपसदश्च कौणपापसदः। तत्सबुद्धौ-कोणपापसद = हे राक्षसाधम ! / 'राक्षस: कौणपः क्रव्या'दित्यमरः / पाठान्तरे-कुणपाशन ! = हे राक्षस ! / न भवसि = द्रागेव मरिष्यसि, मदाणाहत इत्यर्थः / सोपानस्य मार्गम् = आरोहण मैं-शेर जैसे (सिंह-व्याघ्र आदि ) पशु को मारता है, उसी तरह से, छटपटाते हुए तुझको अब यह मारता हूँ / आत्तों के भय को दूर करने वाले, और धनुष बाण को लिए हुए, यह राजा दुष्यन्त अब तेरे को बचावे तो मैं जानें // 33 // राजा-( क्रोध के साथ ) हैं ! यह तो मुझ पर भी आक्षेप कर रहा है ! अरे ! मांसाशी राक्षसाधम ! खड़ा रह, खड़ा रह / अब तेरा बचना कठिन है। (धनुष चढ़ाकर--) हे पार्वतायन ! महल की सीढ़ी का मार्ग दिखा। कञ्चुकी-महाराज ! इधर से पधारिए, इधर से / . 1 'कुणपाशन' पा० / 2 'भविष्यसि' पा०। .. 3 ('शार्ङ्गमारोप्य-) वेत्रवति ! सोपानमार्गम्' /