________________ 416 अभिज्ञानशाकुन्तलम् [षष्ठोसत्त्वाऽनुप्रवेशशङ्कया-आलपनकौतूहलं मे जनयति ] / सानुमती-अम्मो ! एसा राएसिणो वत्तिआलेहेणिउणदा / जाणे पिअसही से अग्गदो बट्टदि त्ति / [अहो ! राजर्षेवर्तिकालेखनिपुणता। जाने 'प्रियसखी ममाऽग्रतो वर्त्तते'-इति / राजायवत्साधु न चित्रे स्यात् , क्रियते तत्तदन्यथा / तथापि तस्या लावण्यं रेखया किश्चिदन्वितम् ! // 16 // दिभावभङ्गीविशेषो दर्शितः। चित्रे प्रकटितः। 'मधुरावस्थानदर्शनीयो भावानुप्रवेशः' इति पाठान्तरे-मधुरं यदवस्थानम्-आकृतिस्तया दर्शनीय इत्यर्थः / निम्नान्नतप्रदेशेषु = उच्चावचप्रदेशेषु नितम्बादिषु / सत्त्वस्यानुप्रवेशस्य शङ्कया-सत्त्वानुप्रवेशशङ्कया = प्राणसम्बन्धशङ्कया / आलपने = माषणे / कौतूहलं = कौतुकं-जनयति / भावभङ्गिललितेयं सजीवितेव शकुन्तलमप्रतिमा प्रतिभाति / तदहो ते कौशलं चित्रलेखने इति भावः / राजर्षेः = दुष्यन्तस्य / वर्तिकालेखनिपुणता = चित्रतूलिकाकर्मकौशलम् / जाने = मन्ये / प्रिंयसखो= शकुन्तला / यद्यदिति। चित्रे यद्यत्-अङ्गं / न साधु = न सुन्दरम् / मया स्वदोषादेव यन्न साधु लिखितं / तत्-अन्यथा क्रियते = परावापि लिख्यते मया / तथापि-तस्याः शकुन्तलायाः / लावण्यं = कान्तिविशेषः। किञ्चित् = अनिर्वचएवं नाभि आदि नीचे-ऊँचे ) स्थानों में अटक सी रही है। ज्यादा क्या कहूँमुझे तो इस चित्र में प्राणसंचार की ही शङ्का हो रही है, और मालूम होता है. कि-यह चित्र अब बोलना ही चाहता है ! सानुमती-अहो ! इस राजर्षि की चित्र लेखन की चतुरता भी प्रशंसनीय है। मुझे ऐसा मालूम होता है कि मेरी सखी शकुन्तला मानो मेरे सामने ही खड़ी है। राजा-इस चित्र में मेरी प्रिया के जो-जो अङ्ग प्रत्यङ्ग आदि मुझसे पहिले ठीक नहीं लिखे गये थे, उनको मिटाकर पुनः ठीक तरह से बनाने पर भी, 1 'लेहा' [ 'लेखा']। 2 'मेऽग्रतः' पा० /