________________ 414 अभिज्ञानशाकुन्तलम् [षष्ठो(अपटीक्षेपेण प्रविश्य, चित्रफलकहस्ता-चेटी] / चेटी-भट्टा ! इअं चित्तगदा भट्टिणी (-इति चित्रफलकं दर्शयति ) / [ भत्तः ! इयं चित्रगता भट्टिनी (-इति चित्रफलकं दर्शयति ) / राजा-- विलोक्य-) अहो रूपमालेख्यगताया अपि प्रियायाः ! / तथाहिदीर्घापाङ्गविमारि नेत्रयुगलं, लीलाश्चितभ्रलतं, दन्तान्तःपरिकीर्णहासकिरणज्योत्स्ना विलिप्ताधरम् / कर्कन्धद्यतिपाटलोष्ठरुचिरं तस्यास्तदेतन्मुखं, चित्रेऽप्यालपतीव विभ्रमलसत्प्रोद्भिन्नकान्तिद्रवम् // 15 // ऽहम् / जनः = अहं / पुनदर्शनदानेन-अनुकम्प्यताम् = अनुगृह्यताम् / भट्टनी = स्वामिनी शकुन्तला / विलोक्य = शकुन्तलाचित्रं विलोक्य / आलेख्यगताया अपि % चित्रपटगताया अपि / प्रियायाः = शकुन्तलायाः / अहो रूपं = मनोहरं, धन्यं च रूपम् / रूपमेव प्रशंसते दोघेति / तस्याः = प्रियायाः--तदेतत् = चित्रगतं,-दीर्घाभ्यामपा. ङ्गाभ्यां विसारि नेत्रयोयुगलं यत्र, तत्तथा = विशाललोचनप्रान्तचुम्बिनयनयुगलं / लीलयाऽञ्चिते भूलते यत्र तत्तथा = सविलामभूलता युगलं / दन्तानामन्तः परिकीर्णाभिः, हासस्य किरणानां ज्योत्स्नाभिर्विलिप्तमधरं यत्र तत्तथा = दन्तमध्यविलसद्धासकिरणप्रभाविलिप्साधरोष्ठम् / कर्कन्धूनां द्युतिरिव द्यतिर्यस्य, अत एव [ चित्रपट हाथ में लिए चेटी का पर्दा हटाकर सहसा प्रवेश ] / चेटी-हे प्रभो ! यह चित्रपट में लिखी हुई स्वामिनी शकुन्तला जी हैं। (शकुन्तला की तसवीर दिखाती है ) / राजा-(देखकर) अहो ! मेरी प्रिया का, इस चित्र में लिखी हुई का भी, क्या ही सुन्दर रूप है ! / जैसे-इसके लम्बे लम्बे नेत्रों के प्रान्त भाग (कोने) तक फैले हुए ये विशाल दो नेत्र हैं, और लीला एवं विलास व हाव-भाव से 1 क्वचिन्न /