________________ [षष्ठो अथवा 412 अभिज्ञानशाकुन्तलम्विदूषकः--(आत्मगतं-) गिहीदो णेण पुणो बि पन्था उम्मेत्ताणम् ? / (प्रकोशं, सस्मित- ) भो ! अहं पि दाव एवं दण्डकहूँ उवालहिस्सं-कधं उज्जुअस्स मे कुडिलं तुम सि' त्ति / [(आत्मगतं-) गृहीतोऽनेने पुनरपि पन्था उन्मत्तानाम् ! ( प्रकाश, सस्मितं-) भोः / अहमपि तावदेतद् दण्डकाष्ठमुपालप्स्ये--'कथमृजुकस्य म कुटिलं त्वमसी'ति]। राजा--( अशृण्वन्नेव -) मुंद्रिके ! कथं नु तं कोमलबन्धुराङ्गुलिं करं विहायाऽसि निमग्नमम्भसि ? / __ अचेतनं नाम गुणं न वीक्षते, मयैव कस्मादवधीरिता प्रिया ? // 14 // निन्दिष्यामि / कथं = कुतः / ऋजुकस्य = सरलस्य . / कुटिलं = वक्रम् / एवञ्च अङ्गुलीयकस्य सखे! को दोषः, ननु भवानेवापराध्यति तस्या विस्मरणे-इति सूचितो भावः। कथमिति / कोमला, बन्धुराश्च अङ्गुलयो यत्र तं = मृदुसुन्दगङ्गुलिललितं / 'बन्धुरं सुन्दरे, रम्ये' इति विश्वः / करं = शकुन्तलाहस्तं / विहाय = त्यक्त्वा / अम्भसि = जले। कथं निमग्नमसि ? = कथं ब्रडितमसि / नाम = प्रसिद्धौ / अचेतनं = जडमेतत् / गुणं न वीक्षते इति युक्तमेव / परन्तु-मयैव = चेतनेनापि सतामया। प्रिया कथमवधीरिता = कथं नाम सा शकुन्तला मया अवमानिता ? / कथं प्रत्याख्याता ? / विदूषक-(मन ही मन ) अब इस राजा ने पुनः पागलों का सा मार्ग पकड़ लिया। (प्रकट में हँस कर) हे मित्र ! मैं भी अपनी हाथ की इस लकड़ी (छड़ी, लाठी ) को उलहना दूंगा, कि-मेरे ऐसे सीधे मनुष्य की होकर भी तूं टेढ़ी क्यों है ! / राजा-( उसकी बात अनसुनी करके ) हे मुद्रिके ! (हे अंगठी ! )___उसके ( शकुन्तला के ) कोमल 2 अंगुलियों से सुन्दर, कोमले हाथ को छोड़कर तूं जल में क्यों गिर गई ? / अथवा-अचेतन वस्तु ( जड़ वस्तु 1 कांचन्न /