________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 397 विदूषकः--भो वभस्स ! चिट्ठ दाव इमिणा दण्डकट्टेण कन्दप्पबाणं णासेसि / (-इति दण्डकाष्ठमुद्यम्य चूताङ्कुर तोडयितुमिच्छति ) / [भो वयस्य ! तिष्ठ तावत् / अनेन दण्डकाष्ठेन कन्दर्पबाण नाशयामि / (-इति दण्डकाष्ठमुद्यम्य चूताङ्कुर २ताडयितुमिच्छति)] राजा-( सस्मितं-) भवतु / दृष्टं ब्रह्मवञ्चसम् / सखे ! केदानीमुपविष्टः प्रियाया: किश्चिदनुकारिणीषु लतासु दृष्टि विनोदयामि ? / तदैव / सुरमिमाससुख = वसन्तमासोत्सवादिसुखं कामोद्दीपकं / समुपैति = समागच्छति / [ समुच्चयः / काव्यलिङ्गं / 'द्रुतविलम्बितं वृत्तम्'] // 9 // तिष्ठ तावत् = मा चिन्तां कुरु | दण्डकाष्ठेन = अनेन लगुडेन / कन्दर्पवाण = कामशरं चूताङ्कुरं / नाशयामि = पातयामि / सस्मितं = सहासं / ब्रह्मणो वर्च:-ब्रह्मवर्चसम् = ब्राह्मं तेजः / दृष्टं ते बलं, विरमाऽस्मायापारादिति यावत / 'कन्दर्पव्याधि मति पाठान्तरे-कन्दर्परूपो व्याधिर्यस्मादिति कन्दर्पव्याधि. धृताङ्कुर उच्यते / तं दण्डेन पातयितुमिच्छतीत्यर्थः / सखे ! माधव्य / क्वोपविष्टः = क स्थित्वा / प्रियायाः = शकुन्तलायाः। किञ्चित् = स्वल्पम् / अनुकारिणीषु = सादृश्यशालिनीषु लतासु / दृष्टिं = लोचनं / ही, उसके साथ ही साथ, अनेक प्रकार की और विपत्तियाँ भी, अवसर देखकर आ जाती हैं // 9 // विदूषक हे मित्र ! आप ठहरिए / देखिए-मैं अपनी इस लाठी से कामदेव के इन बाणों-चूतमञ्जरियों-को नाश कर देता हूँ, तोड़कर फेंक देता हूँ। फिर देखूगा-कामदेव आप पर कैसे बाण चलायेगा ? / (डण्डा उठाकर आम की मञ्जरियों को तोड़ना चाहता है)। राजा-(मुसकुराता हुआ-)-जाने दो / जाने दो / तुमारा ब्रह्मतेज (बल) देख लिया / हे सखे ! कहो मैं कहाँ बैठ कर, अपनी प्रिया के कुछ सदृश इन लताओं को देख कर अपने मन को बहलाऊँ ? / 1 'कन्दप्पबाधि' ( कन्दर्पव्याधिं ) / 2 'पातयितुमिच्छति' पा० /