________________ 386 अभिज्ञानशाकुन्तलम् [षष्ठो उभे-अज्ज ! सुदं रट्टिअमुहादो अंगुलीअदंसणं याव / [आर्य ! श्रुतं राष्ट्रियमुखादङ्गलीयकदर्शनं यावत् / / कञ्चुकी-(स्वर्गतम् -) तेन हि स्वल्पं कथयितव्यम् / (प्रकाशम्-) यदैवाऽङ्गुलीयदर्शनादनुस्मृतं देवेन–'सत्यमूढपूर्वा रहसि मया तत्रभवती शकुन्तला, मोहात्प्रत्यादिष्टे'ति, तदा प्रभृत्येव पश्चात्तापमुपागतो देवः / तथाहिरम्यं द्वेष्टि, यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते, शय्योपान्तविवर्त्तनैर्विगमयत्युन्निद्र एव क्षपाः। नादस्थितो लोकापवादः। 'स्यात्कौलानं लोकवादः' इत्यमरः। राष्ट्रियमुखात = ( कोट्टपाल-) राजश्यालकमुखात् / अङ्गुलीयकदर्शनं यावत् श्रुतम् = 'अङ्गुलीयकप्राप्तिपर्यन्तो वृत्तान्तः श्रुत' इति योजना / तेन = प्रभूतस्य वृत्तान्तस्य श्रुतत्वात् / अल्पम् = अल्पोंऽश एव / मे = मया / 'ते-मे शब्दौ निपातौ तया-मयेत्यर्थे' इति वामनः / रहसि = विजने। सत्यम् = वस्तुतः। पूर्वमूढा-ऊढपूर्वा = पूर्व विवाहिता / तत्र भवती = तपस्विनी शकुन्तला / मोहात् = अज्ञानादेव / प्रत्यादिष्टा = 'न मे त्वं पत्नी'ति मया निराकृता / इति-यदैव स्वाङ्गुलीयकदर्शनादनुस्मृत = स्मृतं / देवेन = राज्ञा दुष्यन्तेन / तदा प्रभृत्येव = तत आरभ्यैव / देवः = राजा / पश्चात्तापम् = अनुशयम् / उपागतः = प्राप्त इति-योजना / पश्चात्तापमेव दर्शयतिरम्यमिति / रम्यं = मनोहारि, स्रक्चन्दनगीतवादित्रादिकं / द्वेष्टि = न रोचयति / दोनों दासियाँ-हाँ, राजश्यालक ( कोतवाल ) मित्रावसुजी के मुख से हो अंगूठी मिलने तक का हाल तो हम लोग सुन चुकी हैं। कञ्चकी-(मन ही मन-) तब तो अब थोड़ा ही हाल कहना अवशिष्ट रहा है। (प्रकट में-) जब से अंगठी को देखकर महाराज को यह बात याद आई, कि-मैंने आश्रम में गुमरूप से श्रीमती शकुन्तलाजी से सचमुच ही विवाह किया था; तब से ही उनके प्रत्याख्यान ( परित्याग) के लिए महाराज बहुत ही पश्चात्ताप कर रहे हैं। जैसे किसी भी रमणीय (अच्छी) वस्तु को देखकर उससे द्वेष करते हैं, अर्थात्-कोई 1 कचिन्न / 2 'उपगतः' पा० /