________________ ऽङ्कः] 25 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 385 [आर्य्य ! यद्यनेन जनेन श्रोतव्यं, तत्कथयत्वार्य:-'किं निमित्तं भर्ना वसन्तोत्सवः प्रतिषिद्ध' इति ?] / सानुमती-उच्छवप्पिा क्खु राजाणो होन्ति, ता एत्थ गुरुणा कारणेन होदव्वं / [ उत्सवप्रियाः खलु राजानो भवन्ति / तदत्र गुरुणा कारणेन भवितव्यम् / कञ्चकी-( स्वगतम् -) बहुलीभूतोऽयमर्थः, तत्किं न कथ्यते / ( प्रकाशम्-) अस्ति भवत्योः कर्णपथमायातं शकुन्तलाप्रत्यादेशकौलीनम् ? / यदि-अनेन जनेन = अस्मल्लक्षणेन / श्रोतव्यं = श्रवणमर्हति / यदिअस्मच्छवणयोग्यमित्यर्थः / किंनिमित्तं = केन हेतुना 1 / उत्सवाः प्रिया येषान्तेउत्सवप्रियाः = आमोदप्रियाः। उत्सवप्रवणाः / अत्र = उत्सवनिषेधे / गुरुणा = महता / कारणेन = हेतुना / / अयमर्थः = शकुन्तलावृत्तान्तः / उत्सवनिषेधवृत्तान्तश्च। बहुलीभूतः = सर्वजनविदित एव / नेदानी गोपनीय इति यावत् / 'अदभ्रं बहुलं बहु'-इत्यमरः। किं न = कुतो न / कथ्यत इति / कथने न दोषं पश्यामीति भावः / कर्णयोः पन्थाः-कर्णपथस्तं = श्रवणगोचरताम्-आयातम् / शकुन्तलायाः प्रत्यादेशात् = प्रत्याख्यानात्, उत्थितं यत् कौलीनं = जनरवः-शकुन्तलाप्रत्यादेशकौलीनं = शकुन्तलाप्रत्याख्याबात हो, तो कृपया कहिए कि-महाराज ने किस कारण से वसन्तोत्सव रोक दिया है। सानुमती-राजा लोग तो उत्सवप्रिय हुआ करते हैं, पर इस राजा ने तो वसन्तोत्सव की मनाही कर दी है / अतः इसमें जरूर कोई गुरुतर (बड़ा भारी) कारण होना चाहिए। कञ्चकी-(मन ही मन ) यह शकुन्तलावाली बात तो-बहुत लोगों को मालूम हो जाने से अब प्रसिद्ध ही हो चुकी है, अतः अब इनसे इस बात के कहने में कोई हानि नहीं मालूम होती है / ( प्रकट में-) तुम दोनों ने महाराज के द्वारा शकुन्तला के परित्याग ( छोड़ देने ) की बात तो सुनी ही होगी। . ( कोलीन = जनकोलाहल, हल्ला, बात, लोकापवाद, निन्दनीय प्रसङ्ग)।