________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 383 सानुमती--णस्थि एत्य सन्देहो, महाप्पहावो क्खु राएसी / [नास्त्यत्र सन्देहः, महाप्रभावः खलु राजर्षिः] / प्रथमा--अज्ज ! कदिचिदिअसाइं एव' मित्तावसुणा रहिएण भट्टिणो पादमूलं पेसिदे अझे इध परमदवणे चित्तकम्प अप्पिदुं / ता आगन्तु अदाए ण सुदपुन्वो अोहिं एसो वुत्तन्तो। [आय्य ! कतिचिदिवसानि एव मित्रावसुना राष्ट्रियेण भट्टिनीपादनिषङ्गादर्द्धमाकृष्टमपि / शरं = बाणं / शङ्क= अहं मन्ये / संहरति = स्वतूणीर एव स्थापयतीव / कामशरस्थानीयानि पुष्पाणि-अर्द्ध मुद्भिद्यैव स्थितानि, न प्रसरप्रपञ्चमारचयन्ति / अतो ज्ञायते-कामो भीतइव-किञ्चिदुद्भिन्नतयाऽर्धाकृष्टान् पुष्पाण्येव स्वबाणान्-प्रतिसंहरति, राजभयादिति भावः / पुष्पाणां रजोबन्धाद्यभावात्कामशरोपसंहारोऽत्र सम्भावित इति तत्त्वम् / [ कारणस्य चिरनिर्गतत्वादेः सत्त्वेऽपि, कार्यस्य रजोबन्धादेरभावान्मालाविशेषोक्तिः / कामस्य भीतत्वादेः सम्भावनादुत्प्रेक्षा / काव्यलिङ्गञ्च / कामस्य पुष्पशरतया, तेषाञ्चाऽर्धमुद्देदान्मदनशरसंहारे पादत्रयवाक्यार्थानां हेतुत्वात् / शार्दूलावक्रीडितं वृत्तम् ] // 3 // अत्र = अचेतनैरपि राजाज्ञायाः परिपालने / 'खलु'-निश्चये / महान् प्रभावो यस्यासौ-महाप्रभावः = दिव्यशक्तिर्देवराजस्यापि बहुमतश्च / राजर्षिः = दुष्यन्तः / 'आर्य'ति कञ्चुकिसम्बोधनम् / कतिचिद्दिवसानि = कियन्त्येवाऽहानि / खींचे हए अपने बाणों को भी वापिस तरकस में ही रख रहे हैं / अर्थात्-राजा की आज्ञा को मानकर वृक्षों ने, पक्षियों ने, तथा कामदेव ने भी वसन्तोत्सव मनाना रोक दिया है, मनुष्यों की तो बात ही क्या है ? / और तुम लोग इस प्रकार वसन्तोत्सव मना रही हो, यह बड़ी अनुचित बात है // 4 // सानुमती-इसमें कुछ भी सन्देह नहीं है, कि-राजर्षि दुष्यन्त बड़े ही प्रभावशाली हैं। पहिली चेटी-हे आर्य ! कुछ ही दिन हुए महाराज के श्यालक मित्रावसुजी ने हम दोनों को महारानोजो के (या महाराज के ) चरणों में इस प्रमदवन में 1 कचिन्न /