________________ 372 अभिज्ञानशाकुन्तलम्- षष्ठोकोदम्बरीसाक्षिकं खलु प्रथम सौहार्दमिष्यते / तदेहि / शौण्डिकालयमेव गच्छामः]। ॥प्रवेशकः // . [इति पञ्चमोऽङ्कः]॥ महान् / संवृत्तोऽसि = जातोऽसि / * कादम्बरीसाक्षिकं = सुरासाक्षिकं / प्रथमसौहार्दै = सौहृदं / मैत्री / मैत्रीप्रारम्भः / सुरासाक्षिकं हि मद्यपानां सौहृदं भवति / तवापि चाऽस्माभिः सह तथैव सुरासाक्षिका मैत्री भवत्विति भावः / ___ 'कादम्बरीसखित्वं प्रथमशोभित मिति पाठान्तरे-कादम्बरीसखित्वं = मद्यमैत्री / एकत्र पानेन जाता मद्यमैत्री। प्रथमशोभितम् = आदावुचितम् / अद्य यावन्न जातेति मैत्र्यां प्राथम्यम् / शौण्डिकनिलयं = शौण्डिकालयं / मद्यविक्रेत. गृहम् / 'शौण्डिको मद्यविक्रयीत्यमरः। प्रवेशक इति / नीचपात्रप्रयोजितत्वाच्च प्रवेशकोऽयम् / 'समाप्त' इति शेषः। ही हो गया है / और हम लोगों की नई मित्रता तो मद्य की साक्षी में ही हुआ करती है, अतः आ, मद्य पीने के लिए मद्य बनाने वाले के निवासस्थान (कलवरिया) में ही चलें। प्रवेशक( = भावी और भूत बातों की नीच पात्रों द्वारा सूचना-) समाप्त / 1 'कादम्बरीसखित्यमस्माकं प्रथमशोभितं' / 2 'शौण्डिकापणं' 'शौण्डिकनिलय' / 3 इमम् 'अङ्कावतार' इति, 'पञ्चमाऽङ्कशेष' इति च केचिन्मन्यन्ते / 4 'अत्रैव पञ्चमाङ्कसमाप्ति केचन मन्यन्ते / केचन नैव मन्यन्ते /