________________ अभिज्ञानशाकुन्तलम् - [पञ्चमोराजा-किमिव ? / पुरोहितः-देव ! परावृत्तेषु कण्वशिष्येषु- . सा निन्दन्ती स्वानि भाग्यानि बाला, बाहूत्क्षेपं रोदितुश्च प्रवृत्ता। राजा-ततः किम् ? / पुरोहितःस्त्रीसंस्थानश्चाऽप्सरस्तीर्थमारादुत्क्षिप्याऽङ्क ज्योतिरेनां तिरोऽभूत् // 33 // ( सर्वे-विस्मयं रूपयन्ति ) / संवृत्तं = जातं / किमिव = किन्तत् / परावृत्तेषु = गतेषु / सेति / स्वानि भाग्यानि - स्वमदृष्टं / निन्दन्ती = अधिक्षिपन्ती। सा बाला = सा शकुन्तला। बाहू उत्क्षिप्येति-बाहूत्क्षेपं = उभौ बाहू उत्क्षिप्य / सोरस्ताडम् / रादितुं प्रवृत्ता = रोदितुमारेभे / किञ्च-स्त्रिया इव संस्थानं यस्य तत्-स्त्रीसंस्थानं = योषाऽऽकृति / स्त्रीरूपम् / अप्सरस्तीर्थमारात् = अप्सरोनामकसरोवरसमीपे / एनां = शकुन्तलाम् / अङ्के = उत्सङ्गे। निक्षिप्य = आधाय / संस्थाप्य / तामादाय / तिराऽभूत् = अन्तरधात् / [ उपमा / क्रियासमुच्चयः / शक्तिर्नाम सन्ध्यङ्ग,–'शक्तिः पुनर्भवत्। विरोधस्य प्रशमन'मित्युक्तं दर्शितम् / 'शालिनी वृत्तम्' ] // 33 // राजा-वह क्या ? / पुरोहित-हे देव ! कण्व के शिष्य आदि जब आश्रम को वापिस चले गए, तब-वह बाला शकुन्तला अपने भाग्य की निन्दा करती हुई छातो पीट 2 कर रोने लगी। . राजा-तब फिर क्या हुआ ? / पुरोहित-उसी समय अप्सरातीर्थ के पास से एक स्त्री की सी आकृति बाली प्रचण्डज्योति ( स्त्री की तरह की आकृति वाली बिजली सी चमक) निकल कर, उसे गोदी में लेकर, अन्तर्धान हो गई। [सब- आश्चर्य का अभिनय करते हैं / अर्थात् आश्चर्य चकित हो जाते हैं।