________________ ऽङ्कः] 23 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 353 राजा-(पुरोधसं प्रति- ) भवन्तमेवाऽत्र गुरुलाघवं पृच्छामि / मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये / दरित्यागी भवाम्याहो!, परस्त्रीस्पर्शपांसुलः 1 // 32 // पाद्वा। 'अन्यासङ्गादिति पाटान्तरे-अन्यस्य कार्यस्य, शापस्य वा / आसङ्गात् = संपर्कात् / सम्बन्धात्-इत्याद्यर्थो बोध्यः / 'विस्मृतो भवानिति पाठे,-विस्मृतमस्त्यस्येत्यर्थे अर्शआदित्वादच / विस्मृतः = विस्मृतवान् / अधर्मभीरोः = पापाद्भीतस्य तव / दारपरित्यागः = स्वपरिणीतापरित्यागः / कथं = कथमुचितो भवेत् / नोचितो भवेदित्याशयः। अधर्मभीरोस्तवाऽधर्मानुष्ठानमेतदनुचितमिति भावः / [ 'उत्प्रासनन्तूपहासो योऽसाधौ साधुमानिनी'त्युक्तेरुत्प्रासो नाम नाट्यालङ्कारः ] / गुरुलाघवं = गौरवलाघवम् / कर्त्तव्याऽकर्त्तव्यं / किमत्र मया कर्त्तव्यमिति यावत् / मूढ इति / अहम् = अहमेव / मूढः = केनापि हेतुना-विस्मरणशीलः ! स्यां = यदि भवेयम् / वा = अथवा / एषा = शकुन्तला वा / मिथ्या = मुधा / वदेत् = कथयेत् / इति संशये = इत्थं सन्देहे / 'अहं वा मूढः, इयं वा मिथ्या भाषत' इति सन्देहे सतीति यावत् / दारत्यागी= स्वस्त्रीत्यागपापयुतः। आहो!= अथवा / परस्य स्त्रियाः स्पर्शेन पांसुलः = परदारसंसर्गदूषितः / परदाराभिमशी। 'पांसुलः पुंश्चले' इति विश्वः / यद्यहं मूढस्तदाऽस्यारत्यागात् पापी स्यां, यदीयं मिथ्या भाषते, तहि परकलनसङ्ग्रहाचाऽहं पापीयानिति यथासङ्ख्यमन्वयः / विवाह आदि को किसी कारण से तुम भल गये हो, तो तुम्हारा अपनी स्त्री का इस प्रकार अधर्म के भय से (पराई स्त्री की शङ्का से ) परित्याग ( उसका यों छोड़ना) क्या उचित होगा ? / राजा-(पुरो हत से ) मैं आपसे ही- यह पूछता हूँ कि-'इस प्रसङ्ग में मुझे क्या करना चाहिए। क्या उचित है' 'क्या अनुचित है। ऐसे समय में मेरा क्या कर्त्तव्य है' ?, ऐसे धर्मसङ्कट में मुझे क्या करना चाहिए ? / कहिए,-'मैं ही भूल रहा हूँ' या- 'यही (शकुन्तला ही) झूठ बोल रही है' इस संशय में मैं अपनी स्त्री को छोड़ दूँ,या पर स्त्री के स्पर्श से दूषित बन ? ! ___ अर्थात्-यदि किसी कारण से मैं ही भूल रहा हूँ, और यह सचमुच मेरी ही स्त्री है, तो अपनी स्त्री को छोड़ने से घोर पाप मुझे लगेगा। और यदि