________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् -सुष्ठ ताव दात्मच्छन्दानुचारिणी गणिका समुपस्थिता!] गौतमी-जादे ! इमस्स पुरुवशपच्चएण मुहमहुणो, हिअअविसस्स हत्थं समुवगदासि / [जाते ! अस्य पुरुवंशप्रत्ययेन भुखमधोह्रदयविषस्य हस्तं समुपगताऽसि]। ( शकुन्तला--पटान्तेन मुखमाच्छाद्य रोदिति ) / शारिवः-इत्थमप्रतिहतं चापल्यं दहति / अतः परीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः / अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् // 27 // विषस्य हस्ताभ्यासमुपगता' इति पाठान्तरे-स्वच्छन्दचारिणी = वेश्या, पुंश्चली वा / पुरुवंशे यः प्रत्ययो = विश्वास:-'पौरवाः सत्यनिष्ठा भवन्तीति विश्वामःतेन / मुख मधु यस्य तस्य = मुखेन मिष्टभाषिणोऽपि,-हृदये स्थितं विषं यस्य तस्य = हृदयनिहित कालकूट विषस्य तव दुष्यन्तस्य / हस्ताभ्याशं - हस्तसमीपम् / उपगता = प्राप्ता-इत्यर्थः / जाते = हे पुत्रि ! / पटान्तेन = पटाञ्चलेन / इत्थम् = ईदृशम् / अप्रतिहतं = निरर्गलम् / उच्छृङ्खलं। चापल्यं = चाञ्चल्यं / दहति = परिणामे सन्तापयतीति-शकुन्तलां प्रत्युपालम्भः / अत इति / अस्माद्धेतोः-सङ्गतं = सख्यं / मैत्रीति यावत् / परीक्ष्य कर्तव्यम् / विशेषात् :- विशेषतः। रहःसङ्गतम् = गूढमैत्री तु। विवाहादिसम्बन्धस्तु / नितरां परीक्ष्य विवाहः ( विशेषतो गान्धर्व विवाहः ) कर्तव्य इत्याशयः / यद्वाअतः = अस्मात्कारणात् / कर्त्तव्यं = करणीयं कार्ये, परीक्ष्य = इष्टैः सहालोच्य या वेश्या ही समझ लिया है, जो ऐसी बातें मुझे कह रहे हो ? / गौतमी-हे पुत्रि ! पुरुवंश के धोखे में, ऊपर से मीठे, पर हृदय में हलाहल विष से भरे हुए इस वञ्चक ( ठग ) के हाथ में तूं पड़ गई है ! / [शकुन्तला-कपड़े से मुख को ढक कर रोती है। . शाङ्गरव-अधिक बढ़ी हुई चञ्चलता और स्वतन्त्रता इसी प्रकार अन्त 1 'सुष्ठु तावदत्र स्वच्छन्दचारिणी कृताऽस्मि / याऽहमस्य पुरुवंशप्रत्ययेन मुखमधोहृदयस्थितविषस्य हस्ताभ्याशमुपगता' इति पा० /