________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 335 शकुन्तला-भोदु / जइ परमत्थदो परपरिग्गहसङ्किणा तुए एबं 'वत्तुं पउत्तं, ता अहिण्णाणेण केण वि तुह आसङ्क अवणइस्सं / [ भवतु / यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं 'वक्तुं प्रवृत्तं, तदभिज्ञानेन केनापि तवाऽऽशङ्कामपनेष्यामि। राजा-प्रथमः कल्पः। शकुन्तला--( मुद्रास्थानं परामृश्य- ) हद्दी हद्दी ! अङ्गुलीअअसुण्णा मे अङ्गुली ! / (-इति सविषाद गौतमीमुखमीक्षते !) / [ ( मुद्रास्थानं परामृश्य-) हा धिक हा धिक् ! अङ्गुलीयकशून्या मे अङ्गुली ! ( -इति सविषाद गौतमीमुखमीक्षते ) ] / गौतमी--णं दे सक्कावदारे सचीतीत्थोदअं वन्दमाणाए पब्भहूँ अङ्गुलीअअं। भवतु = आस्तां तावदियं कथा / अलं च निन्दया / यदि-परमार्थतः = वस्तुतः। परस्य परिग्रहं शङ्कते, तेन-परपरिग्रहशङ्किना = 'परस्य पत्नीय'मिति शङ्काकुलेन त्वया / एवं वक्तुं प्रवृत्तम् = एवमभिहितं / तदा अन्येन अभिज्ञानेन = विश्वासोत्पादकेनानेनाङ्गुलीयकेन,-तवाऽऽशङ्कामपनेष्यामीति सम्बन्धः / प्रथमः = श्रेष्ठः / उत्तमः / पाठान्तरे उदारः = उचितः / कल्पः = विधिः / मार्गः / मुद्रास्थानम् = अङ्गुलीयकनिवेशस्थानमङ्गुलिम् / परामृश्य = प्रेक्ष्य / शक्रा शकुन्तला-अच्छा / यदि सचमुच मुझे दूसरे की स्त्री समझ कर ही यह सब कह रहे हो, तो किसी चिह्न ( अङ्गठी ) को दिखाकर मैं तुम्हारी शङ्का को दूरकर देती हूं। राजा-हाँ, यह उपाय सबसे उत्तम है। कोई ऐसा चिह्न दिखाओ, जिसमें मेरा तुमसे विवाह करना सिद्ध हो सके। शकुन्तला-( अंगठी पहिरने की जगह को टटोल कर ) हाय ! हाय ! मेरी अंगुली में तो वह अंगठी ही नहीं है ! ( बड़े विषाद एवं शोक से गौतमी का मुख देखती है)। गौतमी-मालूम होता है,-शक्रावतार तार्थ में, शची तीर्थ के जल की वन्दना करते समय ही तेरी अङ्गुली से निकल कर वह अंगूठी कहीं गिर गई है। 1 क्वाचित्कोऽयं पाठः / 2 'उदारः कल्पः' /