________________ 310 अभिज्ञानशाकुन्तलम्- [पञ्चमोराजा--( आरुह्य, परिजनांऽसावलम्बी, तिष्ठन्-) वेत्रवति ! किमुदिश्य तत्रभवता कण्वेन मत्सकाशमृषयः प्रेषिताः / 'किन्तावद्वतिनामुपोढतपसां विघ्नैस्तपो दृषितं, .. धर्मारण्यचरेषु केनचिदुत प्राणिध्वसच्चेष्टितम् 1 / आहोस्वित्प्रसवो ममाऽपरिचितैर्विष्टम्भितो वीरुधा-' मित्यारूढबहुप्रतकमपरिच्छेदाकुलं मे मनः // 10 // होमधेनुः = दुग्धघृतादिना होमोपकारकगोयूथसनाथः / गोकुलविराजितः / अग्निशरणस्याऽलिन्दः-अग्निशरणाऽलिन्दः = होमाग्निशालाबहिरिप्रकोष्ठकः। 'प्रघाणप्रघणाऽलिन्दा बहिरप्रकोष्ठके' इत्यमरः / आरोहतु= निःश्रेणिमधिरोहतु।। परिजनस्यांऽसमवलम्बते तच्छीलः-परिजनांसावलम्बी = अनुचरस्कन्धमवलम्बमानः / तिष्ठन् = समुत्तिष्ठन्नेव ऋषीणामागमनं परिपालयन् मन्त्रयति / किन्तादिति / उपोढं तपो येषां तेषाम्-उपोढतपसाम् = अतिप्रवृद्धतपसाम् / 'उपोटः कथितोऽत्यूढे, समासन्ने, विवाहिते'. इति धरणिः / वतिनां = यज्ञादिषु दीक्षितानां मुनीनां / विघ्नैः = अन्तरायैः। तपः = तपोत्रतादिकं कर्म / दूषितं = विनितं / किं तावत् 1 = किमु / उत = अथवा / धर्मारण्येषु चरन्ति तेषु-धर्मारण्यचरेण = तपोवनविहारिषु / प्राणिषु = मृगादिजन्तुषु / केनचित् = केनापि राजपुरुषादिना, दुष्टेन वा / अस्त् = अनुचितम् / चेष्टितम् = आचरितं-किम् 1 / आहो स्वित् = किं स्वित् / अथवा / मम अपरिचितैः-मयाऽज्ञातैः / मम पूर्वोपार्जितैः, पापैर्वा / अथवा-ममाऽपरिचितैः = ममाऽपरिचितैर्वृक्षादिरोगैः। वीरुधां = लतादीनां / 'लता प्रतानिनी वीरुत्' इत्यमरः / प्रसवः = प्रजननसम्पत् / फलोत्पादनशक्तिः / पत्र पुष्पफलादिसमुत्पत्तिश्च / (प्रसव = फसल)। विष्टम्भितः = अवरुद्धः किं ? / राजा-(चौतरे पर चढ़कर, दर्बारी मुसाहिब या किसी राजपुरुष के कन्धे पर हाथ रख कर, खड़े होकर-) हे वेत्रवति ! बता तो पूज्य कण्वजी ने मेरे पास इन तपस्वियों को किस लिए भेजा होगा ? / क्या अत्यन्त तपस्या से युक्त इन व्रतियों ( मुनियों, संयमी ऋषियों) की तपस्या ही किसी प्रकार के विघ्नों से दूषित हो गई है ? / अर्थात् क्या इनकी तपस्या में कोई विघ्न उपस्थित हो गया है ? / अथवा-धर्मारण्य ( आश्रम )