________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 'अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य, स्वयमेव प्रवेशयितुमर्हतीति। अहमप्येतांस्तपस्विंदर्शनोचितप्रदेशे प्रतिपालयामि / कञ्चकी-यथाऽऽज्ञापयति देवः / (-इति निष्क्रान्तः) / राजा-( उत्थाय- )वेत्रवति ! अग्निशरणमार्गमादेशय / प्रतिहारी-इदो इदो एदु देवो / (परिकम्य-) एसो अहिणवसम्मज्जणरमणीओ सहिदहोमधेणु अग्गिसरणालिन्दो, ता आरोहदु देवो / [इत इत एतु देवः / ( परिक्रम्य-) एषोऽभिनवसंमार्जनरमणीयः, संनिहितहोमधेनुरग्निशरणाऽलिन्दः / तदारोहतु देवः]। राजपुरोहित: ।ौतेन विधिना = श्रुतिविहितेन अतिथिसत्कारेण / सत्कृत्य = अर्ध्यादिना पूजयित्वा / अमून = एतान्-आश्रमवासिनः। तपस्विनां दर्शनस्य उचितेमुनिदर्शनयोग्ये / प्रदेशे = अग्न्यगारे / प्रतिपालयामि = प्रतीक्षे / प्रतीक्षिष्ये / वेत्रवती = प्रतिहारी। प्रतिहारी च-सन्धिविग्रहादिकार्यनिर्देशकारिणी स्त्री। तल्लक्षणं यथा 'सन्धिविग्रहंसम्बद्धं, नाना कार्य समुत्थितम् / निवेदयन्ति या राज्ञः, प्रतीहायस्तु ताः स्मृताः॥' -इति मात्रगुप्ताचाराख्यातम् / अग्निशरणस्य = होमानिशालायाः। 'शरणं गृहरक्षित्रो रित्यमरः / मार्ग = पन्थानम् / आदेशय = प्रदर्शय। इत इतः = अमुना पथा। अभिनवेन-संमार्जनेन-ग्मणीयः = प्रत्यासंमार्जनादिपरिष्कारेण सुरुचिरः / संनिहिता होमस्योपकारिका धेनवो यत्राऽसौ-संनिहित कञ्चकी-जैसी महाराज की आज्ञा / ( जाता है)। राजा-( उठकर ) हे वेत्रवति ! (छड़ीधारिणी, महल की स्त्री सिपाही) मुझे अग्निहोत्र शाला का मार्ग दिखला / प्रतिहारी ( वेत्रवती-) महाराज! इधर से पधारें, इधर से। (कुछ चलकर ) अभी 2 तत्काल झाडू देने से साफ-सुपरिष्कृत, और होमधेनुओं से सुशोभित, अग्निशाला का यह अलिन्द (द्वार के बाहर का चबूतरा या बरामदा) है, महाराज इस पर चढ़े। 1 'एतान्' पा०।