________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 309 रम्याणि वीक्ष्य, मधुरांश्च निशम्य शब्दान् , . पर्युत्सुकी भवति यत्सुखितोऽपि जन्तुः / तचेतसा स्मरति नूनमबोधपूर्व, भावस्थिराणि जननान्तरसौहृदानि // 9 // (-इत्यस्मृतिनिमित्तमुन्मनस्कत्वं रूपयति ) / रम्याणीति / रम्याणि = मनोज्ञानि वस्तूनि ललनादीनि / वीक्ष्य = दृष्ट्वा / च= किञ्च / मधुरान् शब्दान् = कर्णमधुगन् गीतादीन् / निशम्य = श्रुत्वा च / सुखितोऽपि = सुखान्वितोऽपि / विरहादिरहितोऽपि / जन्तुः = प्राणी मादृशः। यत्-पर्युत्सुकीभवति = यत्-उत्कण्ठितो भवति / तत्-नूनं = ध्रुवम् / अबोधपूर्वम् = अज्ञानपुरस्सरमपि / भावैः स्थिराणि-भावस्थिराणि = वासनारूपेण सुदृढानि / जननान्तरसौहृदानि = जन्मान्तरप्रणयानेव / चेतसा = चित्तेन / स्मरति = भावयति / यथा-रम्यवस्तुदर्शनादिना, प्रियमधुरशब्दश्रवणादिना चोद्भावित जन्मान्तरानुभूतस्नेहसंस्कारः पुमान्-इह जन्मनि सर्वतः सुखितोऽपि संमुग्धाकारां समुत्कण्ठां वहति, तथाऽहमपि निष्कारणमौत्कण्ट्यं विरहीव वहामीति शापाच्छादितस्मृतेः शकुन्तलाया अस्मरतोऽपि राजस्तत्राऽनुरागोऽविच्छिन्नो बोधितः / [अप्रस्तुतप्रशंसा / काव्यलिङ्गम् / अनुप्रासाश्च / 'वसन्ततिलका वृत्तम् ] // 9 // ___ अस्मृतिनिमित्तमिति / उन्मनस्कत्वं = शंकुन्तलाविस्मरणहेतुकामुत्कण्ठाम् / अच्छी 2 रमणीय वस्तुओं को देखकर, या श्रवण मधुर शब्दों को सुनकर, सुखी (विरह रहित ) जन भी जो कभी 2 उत्कण्ठित सा हो जाता है, इससे निश्चित रूप से सिद्ध होता है, कि वह मनुष्य-बिना जाने हुए भी, वासना रूप से, अत्यन्त सुदृढ़, जन्मान्तरीय सौहृद ( जन्मान्तरीय प्रेम, स्नेह, अनुराग ) का ही स्मरण करता है। अर्थात्-अपने जन्मान्तर के किसी प्रेमी जन को ही याद करके, अज्ञान दशा में भी वह उत्कण्ठित हो जाता है / ( इस प्रकार शंकुन्तला की याद न पड़ने के कारण राजा दुष्यन्त उत्कण्ठितअनमना-सा होता है)॥९॥ 1 'पर्युत्सुको'।