________________ *wwwwwwwwwwww अभिज्ञान-शाकुन्तलम् - [प्रथमोराजा-तेन हि मुच्यन्तामभीषवः / सूतः-'यदाज्ञापयत्यायुष्मान् / ( रेथवेगं निरूप्य-) आयुष्मन् ! पश्य-पश्य !! / एते हि मुक्तेषु रश्मिषु निरायतपूर्वकाया, . निष्कम्पचामरशिखाश्च्युतकर्णभङ्गाः / आत्मोद्धतैरपि रजोभिरलङ्घनीया, धावन्त्यमी मृगजवाऽक्षमयेव रथ्याः // 8 // मुच्यन्तां = शिथिलीक्रियन्ताम् / अभिषवः = प्रग्रहाः / यथेति / 'तथा करोमि इति शेषः / भूयः = पुनः, निरूप्य, रूपयित्वा = अभिनीय / [ तथा कृत्वा, विलोक्येति वार्थः ] / 'रूपयित्वा' इति पाठान्तरम् / 'पश्य-पश्ये ति सम्भ्रमे द्विरुक्तिः। एते हि = रथनियुक्ता एते वाजिनो हि / अस्य वक्ष्यमाणेन 'धावन्ति वर्मनि, तरन्ति नु वाजिनस्ते' इति वक्ष्यमाणश्लोकचतुर्थचरणेन सम्बन्धः / मुक्तेष्विति / रश्मिषु = प्रग्रहेषु, मुक्तेषु सत्सु, नितरामायतः निरायतः, [ पूर्व कायस्य पूर्वकायः-निरायतः पूर्वकायो येषान्ते-निरायतपूर्व कायाः = विस्तारितस्कन्धमुखपादप्रदेशाः। [ वेगेन धावतां वाजिनां स्वभाव एषः / अत एवस्वेषाम् = स्वखुरोत्थितानां, प्रसरतां = विसरणशीलानां, रजसामपि = धूलीनामपि, अगम्याः = दुष्प्रापाः / स्वखुरोद्भूतधूलिपटलैरपि दुष्प्रापाः, किमुतान्यैरिति रथवाजिनां वेगातिशयो निरूपितः। राजा-तो अब घोड़ों की लगाम ढीली कर दो और रथ को तेज कर दो। सून-जो आज्ञा महाराज की / ( रथ के वेग को बढ़ाने का अभिनय करके ) महाराज ! देखिए लगाम ढीली करते ही रथ के ये घोड़े-अपने शरीर के पूर्व ( अग्र) भाग को लम्बा करके और अपनी ग्रीवा के बालों को (केसरों को) निष्कम्प भाव से 1 'यथा' / 2 'इति भूयो रथवेग' / 3 'निभृतोड़ कर्णाः' / पा० / 4 'धावन्ति वर्त्मनि, तरन्ति नु वाजिनस्ते'--पा० / 5 प्रग्रहः = 'घोड़ों की लगाम' /