________________ 274 अभिज्ञानशाकुन्तलम्- [चतुर्थोकण्व-वत्से ! अलं रुदितेन / स्थिरा भव। इतः पन्थानमालाकय। उत्पक्ष्मणोनयनयोरुपरुद्धवृत्ति, बाष्पं कुरु स्थिरतया शिथिलानुबन्धम् / अस्मिन्नलक्षितनतोन्नतभूमिभागे, __मार्गे पदानि खलु ते विषमीभवन्ति // 17 // शीला / आलोकय = पश्य / / ___ उत्पक्ष्मणोरिति / उत्-ऊर्ध्व-पक्ष्मणी ययोस्तयोः-उत्पश्मणोः = ऊ/भूतनेत्रलोमशालिनोः / निर्निमेषयोः / नयनयोः = लोचन योः, उपरुद्धा-विषयेषु प्रतिहता, वृत्तिः = वर्तनं येन तम्-उपरुद्धवृत्ति = प्रतिहतदर्शनशक्तिं / बाष्पम् = अश्रुजलं / 'पुमांस्त्वश्रुणि बाष्पवाक्' इति केशवकोशात्पुंस्यपि बाप्पशन्दः। स्थिरतया = धैर्येण / शिथिलोऽनुबन्धो यस्य तं-शिथिलानुबन्ध = संरुद्धप्रसरं / प्रतिहतम् / कुरु = विधेहि / खलु = यतः। अलक्षितो नतोन्नतो भूमिभागो यया तत्सम्बुद्धौ = हे अलक्षितनतोन्नतभूमिभागे ! = अविदितसमविषमप्रदेशे। हे शकुन्तले!। अथवा मार्गविशेषणमेतत् / शष्पाद्यावृततयाऽलक्षितसमविषमप्रदेशे। अस्मिन् मार्गे = आश्रमनिकटवत्तिनि चिरपरिचितेऽपि मार्गे। ते = तव / पदानि = चरणविन्यासाः। विषमीभवन्ति = स्खलन्ति / अत्रापीयं ते दशा, तर्हि का दशाऽपरिचितेऽग्रिमे पथि तव स्यादित्याशयः / [ काव्यलिङ्गम् / अनुप्रासः ] // 17 // .. कण्व-हे पुत्रि ! तूं रो मत / धैर्य धारण कर और चित्त को स्थिर कर / इधर रास्ते को देख / हे पुत्रि ! उन्नत पक्ष्मों (नेत्रलोम-बाफण, वरौनी ) से सुशोभित तेरे नयनों की दृष्टिशक्ति को रोक लेने वाले आँसुओं को-धैर्य से, और चित्त को स्थिर करके, हटा। क्योंकि-इस ( अलक्षित = अदृष्ट, अपरिचित ) ऊँचे-नीचे भूभाग वाले मार्ग में तेरे पैर लड़खड़ा रहे हैं, ऊँचे-नीचे पड़ने से डगमगा रहे हैं / अतः रोना बन्द कर के मार्ग में देखकर चल // 17 //