________________ wwwww 260 अभिज्ञानशाकुन्तलम्- [चतुर्थोवैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः, पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखै वैः // 8 // . (-इति निष्क्रान्तः)। सख्यौ-हला सउन्तले ! अवसिदमण्डनाऽसि, सम्पदं परिहेहि क्खोमजुअलं। [हला शकुन्तले ! अवसितमण्डनाऽसि / साम्प्रतं परिधेहि क्षौमयुगलम् / (शकुन्तला-उत्थाय नाटयेन परिधत्ते)। ज्ञानं वा / चिन्तया-जडं = जडीभूतं / स्वविषयाऽग्राहकं / मम तावत्-अरण्यौकसोऽपि = वनवासिनोऽपि / वीतरागस्यापि / 'ओकः सद्मनि चाश्रये' इति मेदनी / स्नेहात-ईदृशम् = एवंरूपं / वैक्लव्यं = कातरत्वं यदि भवति / तदा-गृहिणः = गृहस्थाः। दृढं मायापाशबद्धाः। नवैः = अभिनवैः। तनयाया विश्लेषेण जातैः दुखैः = पुत्रीवियोगदुःखैः। कथं न पीड्यन्ते= कथं नाभिभूयन्ते। अपि तु पीड्यन्त .एव / [ व्यतिरेकः / अनुप्रासः / काव्यलिङ्गम् / 'शार्दूलविक्रीडितं वृत्तम् ] // 8 // __ अवसितं मण्डनं यस्याः सा तथा = परिसमाप्तरत्नाभरणसंनिवेशा। क्षौमयो देखने में असमर्थ हो रहे हैं। यदि वनवासी, वीतराग, मेरे ऐसे निःस्पृह की भी-कन्या के वियोग की कल्पना से ही, स्नेह से ऐसी दशा (इस प्रकार विकलता) हो रही है, तो फिर बेचारे गृहस्थ, सांसारिक लोग कन्या के नवीन विश्लेष (वियोग ) रूपी दुःख से कैसे नहीं दुःखित हों ? // 8 // . [जाता है / दोनों सखियाँ-हे सखी शकुन्तले ! तेरा आभूषणों से शृङ्गार तो हो गया, अब तूं इस साडी को पहिर ले और इस ओढने को ओढ ले। [ शकुन्तला--उठकर साडी और डुपट्टा ( ओढणे ) के पहिरने ( और ओढणे) का अभिनय करती है ] /