________________ 257 ऽङ्कः] 17 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै दत्तान्याभरणानि नः किसलयच्छायापरिस्पर्द्धिभिः // 7 // प्रियंवदा-(शकुन्तलां विलोक्य - ) हला ! कोटरसम्भवावि महुअरी पोक्खरमहु जेव अहिलसदि। [ ( शकुन्तलां विलोक्य-) हला ! कोटरसम्भवापि मधुकरी पुष्करमध्वेव अभिलषति]। गौतमी--जादे ! इमाए अब्भुववत्तीए सूइदा-भत्तुणो गेहे अणुहोदन्वा राजलच्छी। [ जाते ! अनयाऽभ्युपपत्त्या सूचिता-'भर्गिहे अनुभवितव्या राजलक्ष्मीः '] / आविष्कृतः। अन्येभ्यः = अन्यतरुभ्यः / पर्वभागं मर्यादीकृत्य आपर्वभागम्उस्थितैः-मणिबन्धपर्यन्तं बहिनिरसृतैः। किसलयानां छायां परिस्पर्धन्ते तच्छीलैः = . किसलयच्छायापरिस्पर्दिभिः = पल्लवशोभानुकारिभिः / वनदेवतानां-करतलैः = वनदेवतापाणितलैः। आभरणानि = भूषणानि / नः = अस्मभ्यं / दत्तानि = समर्पितानि / [ उपमाऽनुप्रासाः / 'शार्दूलविक्रीडितं वृत्तम्' ] // 7 // - कोटरे सम्भवो यस्याः सा-कोटरसम्भवा = तरुकुहरजाताऽपि / मधुकरी = भ्रमरी / पुष्कराणां मधु = कमलमधु एव / शकुन्तलाया दुष्यन्तसमागम इहाभिप्रेतोऽर्थः। तपोवनवर्द्धिताऽपि शकुन्तला खोचितमाभरणादिकमभिलष्यति, स्वत एव लभते चेत्येवं प्रस्तुतं च गम्यते इत्य प्रस्तुतप्रशंसा / अभ्युपपत्तिः = स्वतः प्राप्तिः। किसी वृक्ष ने पैरों में लगाने को उत्तम लाक्षारस ( महावर, यावक, आल्ता) निकाल कर दिया है / और अन्य वृक्षों से भी वनदेवताओं ने कलाई तक ( या कोहनी तक) पल्लवों की तरह कोमल हाथ बाहर निकाल कर हमें नाना प्रकार के ये आभूषण दिए हैं। // 7 // प्रियंवदा-(शकुन्तला को देखकर ) हे सखि ! अनसूये ! वृक्ष के सूखे कोटर (खोडर = फटे हुए भाग) में उत्पन्न होनेवाली भ्रमरी भी फूलों का ही मकरन्द पीना चाहती है / (पीती है)। अर्थात् वन में उत्पन्न होकर भी यह . शकुन्तला तो राजोचित बहुमूल्य गहने ही पहिनना चाहती है ! (पहिनेगी। गौतमी-हे पुत्रि ! इस बात से ( वनस्पतियों से स्वतः रत्नाभरण आदि