________________ N AA.. 252 अभिज्ञानशाकुन्तलम्- [चतुर्थोप्रियंवदा-अणसूए ! तुवर तुवर / एदे क्खु हत्थिणाउरगामिणो इसीओ सहाविअन्ति / [अनसूए ! त्वरस्व त्वरस्व। एते खलु हस्तिनापुरगामिन ऋषयः / शब्दायन्ते। अनसूया--(समालम्भनहस्ता प्रविश्य-) सहि ! एहि गच्छद्म / (-इति परिक्रामतः ) / [(समालम्भनहस्ता प्रविश्य-) सखि ! एहि गच्छावः ( इति परिक्रामतः ) / प्रियंवदा-(विलोक्य- ) एसा सुजोदए 'एव्व किदमज्जणा पडिच्छिदणीवारभाअणासिं सोस्थिवाणिआहि तावसीहि अहिणन्दीअमाणा चिटदि सउन्तला | ता उवसप्पम णं / (-इत्युभे तथा कुरुतः)। - [( विलोक्य-) एषा सूर्योदये एव कृतमजना, *प्रतीष्टनीवाराभिः श्रेष्ठाः / सजीभवन्तु = सन्नद्धा भवन्तु / हस्तिनापुरगामिनां महर्षिणां वचनमेतत् / शब्दं कुर्वन्ति-शब्दायन्ते = आह्वानं कुर्वन्ति / 'शब्दाय्यन्ते' इति पाठेकण्वेन आहूयन्ते-इत्यर्थः / समालम्भन हस्ता=मङ्गलोपकरणहस्ता। कृतं मजनं यया सा-कृतमजना = कृतस्नाना / पाठान्तरे-शिखामजिता = शिरःस्नाता / प्रतिष्ठिताः = गृहीता नीवारा हस्तेषु याभिस्ताभिः = गृहीत नीवा प्रियंवदा- हे अनसूये ! जल्दी कर, जल्दी कर / देख शकुन्तला को हस्तिनापुर ले जाने के लिए ये ऋषि लोग बाहर से आवाज दे रहे हैं, उसे जल्दी बुला रहे हैं, ( अथवा-तात कण्व द्वारा ऋषि बुलाए जा रहे हैं)। अनसूया-(रोली, उबटन, अङ्गराग, मेंहदी, गोरोचन, दूर्बा आदि लगाने की माङ्गलिक वस्तुएँ हाथ में लिए हुए आकर ) हे सखि ! आओ चलें। प्रियंवदा-(सामने देखकर-) यह देखो सामने,-शकुन्तला सूर्योदय होते ही शिर नहाकर, (शिर से स्नान करके, चोटी गुथवाकर ) और नीवार 1 'एवेति कचिन्न। 3 'एव' इति कचिन्न। 2 'शिखामजिता' पा०। 4 'प्रतिष्ठित'-पा० /