SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 242 अभिज्ञानशाकुन्तलम्- [चतुर्थोअनसूया-(अपटीक्षेपेण प्रविश्य-) एव्वं णाम विसअपरम्मुहस्स जणस्स ण 'णिपडिदं-जधा तेण रण्णा सउन्तलाए अणजं आचरिदं त्ति / भूमण्डलञ्च / क्रान्तं = व्याप्तं / स्वायत्तीकृतञ्च / सोऽयं = लोकप्रसिद्धः। चन्द्रः = इन्दुः / चन्द्रगुप्तमहाराजश्च / अल्पशेषैः = किञ्चिदवशिष्टैः। मयूखैः = सम्पद्भिः, शोभाभिः, किरणैश्चोपलक्षितः सन् / 'मयूखः किरणेऽपि च / ज्वालायामपि शोभाया'मिति मेदिनी। गगनात् = आकाशात् / राजसिंहासनलक्षणादूर्ध्व प्रदेशाच्च / पतति = अस्तङ्गच्छति / राज्यभ्रष्टो भवति वा / महतामपि-अत्यारूढिः = अत्यु नतिः / अपभ्रंशः निष्ठा यस्याः सा-अपभ्रंशनिष्ठा = पतनपरिणामशालिनी-भवति ।'निष्ठा निष्पत्तियोगान्ता' इत्यमरः / [समासोक्तिः। अर्थान्तरन्यासः / श्लेषः। अनुप्रासश्च / 'वसन्ततिलकं वृत्तम्' ] // 5 // .. अपटीक्षेपेण = जवनिकाऽएसारणेन / सूचनां विनैवेति यावत् / 'अपटी काण्डपटीका प्रतिसीरा जवनिका निरस्करिणीति हलायुधः / 'पटीक्षेपेणेति पाठेऽपि स एवार्थः / यद्यपि 'असूचितस्य नाटके प्रवेशोऽनुचितः, तथापि-'पटीक्षेपेण कर्तव्यमात-राजप्रवेशन'मित्युक्तेः शकुन्तलादुःखेन, प्रभातकालिककार्यत्वरया चाऽऽ"यास्तथा प्रवेशे बाधकाऽभाव इत्यवधेयम् / हर्षशोकादिसम्भ्रमवतः पात्रस्य प्रवेशः पटाक्षेपेण क्रियते, हर्षशोकादिसूचनायेति हि नाटकसमयः। केचित्त'पटीक्षेपो न कर्त्तव्य आर्तराजप्रवेशने' इति पठन्तः-अपटीक्षेपेण = जवनिकाऽनपसारणेनैवेत्यर्थमाहुः / मध्यम धाम ( आकाशमण्डल और भूमण्डल ) को भी आक्रान्त कर लिया था, वही चन्द्रमा-अब स्वल्पावशिष्ट अपनी किरणों के साथ गगनाङ्गण से नीचे गिर रहा है। ठीक ही है, ज्यादा ऊँचा चढ़ना-बड़ों को भी अन्त में नीचे ही गिराता है। [ जो बड़ों के शिर पर पैर रखकर (गुरुजनों का अतिक्रमण करके) बढ़ता है, वह कभी न कभी इसी प्रकार अवश्य ही गिरता है, जैसे सुप्रसिद्ध नन्द वंश को दबा कर, उसके शिरपर पैर रखकर, बढ़ा हुआ सम्राट चन्द्रगुप्त मौर्य भी अन्त में राज्यसिंहासन से च्युत हो गया है 1 // 5 // अनसूया-(बीच में ही पर्दा हटाकर प्रविष्ट होकर) विषयों से स्वभावतः विमुख, साधु, सरल प्रकृति, तपस्वियों के प्रति ऐसा अनुचित व्यवहार तो
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy