________________ ऽङ्कः ] 16 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 241 वेदिप्रान्तात्खुरविलिखितादुत्थितश्चैष सद्यः, पश्चादुच्चैर्भवति हरिणः स्वाङ्गमायच्छमानः // 4 // अपि चपादन्यासं क्षितिधरगुरोर्मूर्तिं कृत्वा सुमेरोः, ___ क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः / सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखै * रत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा // 5 // तत्फलानां वा। उपरि-उपरिस्थितं / तुहिनं = तुषारम् / रञ्जयति = लोहितीकरोति / दर्भाणामिदं-दार्भ = कुशनिर्मितम् / उटजस्य पटलम्-उटजपटलम् = पर्णशालाच्छदिः / 'पर्णशालोटजोऽस्त्रियाम्' इति, 'पटलं छदिः' इति चामरः / वीता निद्रा यस्यासौ-वीतनिद्रः = विगतनिद्रः। जागरितः। मयूरः = बहीं। मुञ्चति =त्यजति / खुरैविलिखितात्-खुरविलिखितात्-खुरक्षुण्णात् / वेदेः प्रान्तात्-वेदिप्रान्तात् = वेदपरिसरप्रदेशात् / सद्य उत्थितश्च - अद्यैव उत्थाय निस्सृतश्च / एष हरिणः = मृगः / स्वाङ्गमायच्छमानः = स्वावयवं प्रसारयन् / पश्चादुच्चैर्भवति = कायपश्चिमभागेन पृष्ठेन उन्नतो भवति / स्वकटिप्रदेशमुन्नमयतीत्यर्थः / [स्वभावोक्ति तद्गुणालङ्कारौ / 'मन्दाक्रान्ता वृत्तम्' ] // 4 // - पादेति / क्षितिधराणां गुरोः-क्षितिधरगुरोः = सकलमहीधरश्रेष्ठस्य / चन्द्रगुप्तमौर्यपक्षे-राजाधिराजस्य नन्दस्य च / सुमेरोः = सुगलयस्य ( विद्वदाश्रयस्य, स्वर्णाकरस्य च ) / मूर्ध्नि = मस्त के / पादयों पादानां वा न्यासं पादन्यासं = किरणप्रसारं, चरणन्यासं च / कृत्वा = विधाय / क्षषितं तमो येन, तेन-क्षपिततमसा = नाशितान्धकारेण / चन्द्रगुप्तपक्षे-हतरिपुणा, दूरीकृताऽज्ञानेन च / येन = चन्द्रमसा / ( चन्द्रगुप्तेन राज्ञा च ) / विष्णोः = वामनस्य / मध्यम धाम = विष्णुपदं, गगनं / से जाग कर अब कुशा की बनी कुटी की छान ( छाजन ) को छोड़ रहे हैं / और इधर यज्ञवेदि के पास की--अपने खुरों से खोदी हुई-भूमि से तत्काल उठकर ये हरिण भी अपने शरीरों को लम्बा कर रहे हैं, अर्थात् अंगड़ाई ले ____ और भो देखो-पर्वतों के गुरु ( श्रेष्ठ ) सुमेरु पर्वत के शिर ( शिखर ) पर पैर रखकर, जिसने संसार का अन्धकार दूर करते हुए भगवान् विष्णु के