SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ 224 अभिज्ञानशाकुन्तलम्- [तृतीयोइति क्लिष्टं विनैर्गणयति च मे मूढहृदयं, प्रियायाः प्रत्यक्षं किमपि च तथा कातरमिव // 40 // (नेपथ्ये-) भो भो राजन् ! सायन्तने सवनकर्मणि सम्प्रवृत्ते, ... वेदि हुताशनवती परितः प्रकीर्णाः / रह इति / सुवदना = सा कमलवदना / रहः = रहसि। पुनः = पुनरपि यदि / प्रत्यासत्ति = समागमे / यास्यति = प्राप्स्यति / तदा काल न हास्यामि = एवं वृथा कालक्षेपं न करिष्यामि। [अहो ! महाराजदुष्यन्तस्य कामोपहतस्य हतगाम्भीर्याः प्राकृतजनसाधारणा उक्तयः !] | हि = यतः मनोरथाः। प्रकृत्यैव दुरवापाः = स्वभावदुर्लभाः / विघ्नः= दुरदृष्ट कल्पितैरन्तरायैः / गौतम्यागमनादिरूपैः / क्लिष्टं = विक्लवं / मे = मम / मूढ़ = मुग्ध / हृदयं = स्वान्तम् / इति = इत्थं / वृथाकालक्षेपं पुनर्न करिष्यामीति / गणयति च = इदानीं तु विचारयति / परन्तु-प्रियायाः प्रत्यक्ष = पूर्व प्रियासमागमकाले तु, किमपि च = केनापि कारणेन, अनिर्वचनीयेन रूपेण च, तथा = तादृशं, प्रतिपत्तिमूढ मव, अनुभूतेन तेन प्रकारेण च / कातरमिव = किमपि कर्त्तमस्समर्थमिव, हतप्रभमिव च / 'आसीदिति शेषः / आश्चर्यमेतदिति भावः / [ उत्प्रेक्षा 'शिखरिणी' वृत्तम् // 40 // नेपथ्ये = जवनिकायां / क्वचिदाकाशे इति पाठः। सायन्तन इति / सायं भवे-सायन्तने = सायङ्कालिके, सवनमेव कर्म-संवन कर्म-तस्मिन्अब तो वह सुमुखी यदि कभी मुझे एकान्त में फिर मिल जाएगी, तो मैं वृथा समय न खोकर, अपने मन की चाह पूरी तरह से पूरी करूँगा। क्योंकि-मनचाहे विषयोपभोग-सुख बहुत ही कठिनता से प्राप्त होते हैं-इस बात को मेरा मूर्ख हृदय विघ्नों से दुःखी होकर अब समझ रहा है, जो प्रिया के सामने तो कातर और किङ्कर्तव्य विमूढसा हो रहा था। अतः अपनी कुछ भी चाह पूरी न कर सका // 4 // [नेपथ्य में-] अहो राजन् ! अहो राजन् ! सावधान 2 ! देखो, देखो-. हमारे यज्ञ के सायङ्कालिक सवनका अनुष्ठान प्रारम्भ होते ही, अग्नि से सुशोभित
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy