________________ 208 अभिज्ञान-शाकुन्तलम्- [तृतीयोअनेन लीलाऽऽभरणेन ते प्रिये ! . विहाय कान्तं भुजमत्र तिष्ठता। जनः समाश्वासित एष दुःखभा गचेतनेनाऽपि सता, न तु त्वया // 32 // शकुन्तला--अदो वरं ण समत्थह्मि विलम्बिहुँ / भोदु / एदेण ज्जेव अवदेखेण अत्ताणं दंसहस्सं / (-इत्युपसर्पति ) / [अतः परं न समर्थाऽस्मि विलम्बितुम् / भवतु / एतेनैवाऽपदेशेनाऽऽत्मानं दर्शयिष्यामि ( –इत्युपसर्पति)] राजा--(दृष्ट्वा सहर्षम्-) अये ! जीवितेश्वरी मे प्राप्ता / परिदेवनाऽनन्तरं प्रसादेनोपकर्तव्योऽस्मि खलु दैवस्य। .. अनेनेति / प्रिये ! = हे दयिते। कान्तं = मनोशं / तव भुजं = बाहुं / विहाय = परित्यज्य। तिष्ठता = समवस्थितेन / अचेतनेनापि = जडेनाऽपि / सता = दयालुना / अनेन = पुरतो विलोक्यमानेन / ते= तव / लीलायै-आभरणं, तेनलीलाभरणेन = क्रीडाऽऽभूषणेन, मृणालवलयेन / दुःखं भजतीति-दुःखमाक = कामसन्तापकर्शितः / एष जनः = अ दुष्यन्तलक्षणो लोकः / समाश्वासित एव = धैर्य लम्भित एव / तु = पुनः / त्वा = सहृदयधोरणी धुरीणयाऽपि भवत्या / न = नैव धैर्य लम्भित: ! / महदेव तेऽद्भुतमभिनवं काटिन्यं चेतस इत्याशयः / [परिसङ्ख्या, व्यतिरेकश्च / वंशस्थं वृत्तम् ] // 32 // एतेन = मृणालवलयाऽऽनयनरूपेण / अपदेशेन = व्याजेन / आत्मानं दर्शयिध्यामि = प्रकटयिष्यामि / वानीरमण्डपं प्रविशामि। उपसर्पति = गमनं नाटयति / दृष्ट्वा = शकुन्तलां विलोक्य / मे जावितस्येश्वरी = मम प्राणेश्वरी / परिदेवमानन्तरं = __ हे प्रिये ! तेरी मनोहर व सुन्दर भुजलता को छोड़कर यहाँ पड़े हुए, इस अचेतन लीलाभरण ( क्रीडाभूषण कङ्कण ) ने भी इस दुःखी जन मुझ ) को आश्वासन व शान्ति प्रदान की, पर तुमने मेरा कुछ भी ध्यान नहीं किया, और मुझे यों ही विकलता में छोड़कर तुम चली गई ! हा! तुम बड़ी कठोर हो // 32 // शकुन्तला-इससे अधिक विलम्ब करने में अब मैं असमर्थ हूँ। अच्छा ! इस मृणालवलयको लेने के ही बहाने से इनके सामने जाती हूँ। (पास में जाती है)। राजा-( देखकर, हर्षपूर्वक ) अहा ! मेरी प्राणेश्वरी आ गई ! / इतना रुलाने पर ही दैव ( विधाता ) ने मेरा यह उपकार किया है।