________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 199 (-इत्यवस्थासदृशमुत्थाय प्रस्थातुमिच्छति ) / राजा-(अवष्टभ्य-- ) सुन्दरि ! अपरिनिर्वाणो दिवसः / इयश्च ते शरीराबस्था। उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनाऽऽवरणा / कथमातपे गमिष्यति परिवाधाकोमलैरङ्गैः 1 // 26 // ___ (- इति बलान्निवारयति ) / अवस्थासहशं = विरह जन्यकााद्यनुरूपं / मन्द मन्दमिति यावत् / स्रस्तवसना वा / प्रस्थातुं = गन्तुम् / अवष्टभ्य = पटाञ्चलं धृत्वा / अपरिनिर्वाणः = अशान्ततापः / असमाप्तप्रखरताप इति यावत् / इयम् = ईदृशी / विरहविधुरा / शरीरस्य अवस्था-शरीरावस्था = देहदौर्बल्यादि कदर्थिता दशा / उत्सृज्येति / नलिनीदलैः कल्पितं स्तनयोरावरणं यस्याः सा-नलिनीदलकल्पितस्तनावरणा = कमलिनीपत्रावृतस्तनाभोगा। परिबाधया कोमलानि तैःपरिवाधाकोमलैः = विरहव्यथाकथितैः / कृशतरैः / अङ्गैः = अवयवैरुपलक्षिता। कुसुमकल्पितं शयनं = कुसुमशयनं = पुष्पशय्याम् / उत्सृज्य = विहाय / आतपे% निदाघे / कथं गमिष्यसि = कथं यास्यसि 1 / द्वित्राणि पदान्यपि गन्तुं न समर्था त्वं भविष्यसीत्याशः / [ अनुपासः / परिकरः / काव्यलिङ्गम् / 'उपपत्तिकृतो योऽर्थ उपन्यासस्तु स स्मृतः' इति भरतोक्तोपन्यासलक्षणानुसारेणोपन्यासो नाम प्रतिमुखसन्ध्यङ्गमेतेन दर्शितम् / 'आर्या' ] // 26 // अपनी कामातुर अस्वस्थ दशा के अनुकूल ही धीरे 2 उठकर जाना चाहती है ] / राजा-(पकड़कर ) हे सुन्दरि ! अभी तो दिन भी ढला नहीं है / अतः घाम (धूप) बहुत कड़ी पड़ रही है / और तुमारे शरीर की यह दशा है / भतः इस समय में तो तुम्हारा बाहर जाना ठीक नहीं है ।क्योंकि हे सुन्दरि ! फूलों की इस सेज को छोड़कर, सन्ताप से पीड़ित अपने कोमल इन अङ्गों को लेकर, कमलिनी के पत्तों से स्तनों को ढके हुए तुम, भला बताभो तो-इस धाम में बाहर कैसे जाओगी ? // 26 // [ शकुन्तला को जबरदस्ती पकड़ कर राजा रोकता है।