________________ अथ द्वितीयोऽङ्कः। .. (ततः प्रविशति निर्विणो' विदूषकः ) / विदषकः-(निःश्वस्य- ) भो ! हदोहि एदस्स मिअआसीलस्स रण्णो अस्सभावेण णिब्बिण्णो / अअं मिओ, अअं वराहो, अअं सदूलो * अभिनवराजलक्ष्मीः * विदूषक इति / केलिकलहप्रियो, हास्यकारी राज्ञः सहचरो, 'विदूषक'इत्युच्यते / विदूषकलक्षणं च रसाणवे 'विकृताङ्गवचोवेषैस्यिकारी विदूषकः' इति / . तस्य च प्राकृतमेव प्रयोज्यं / तदुक्तं विदूषक-विटादीनां पाठ्यं तु प्राकृतं भवेत्' इति / विश्वनाथोऽपि 'शृङ्गारस्य सहाया विट-चेट-विदूषकाद्याः स्युः / भक्ता, नर्मसु निपुणाः, कुपितवधूमानभञ्जनाः, शुद्धाः // इति / 'कुसुमवसन्ताद्यभिधः, कर्मवपुर्वेषभाषाद्यैः / / हास्यकरः, कलहरतिः, विदूषकः स्यात्स्वकर्मज्ञः // ' इति च / अत्र नाटके इयं विषककथा 'पताका' / तल्लक्षणं च दर्पणकृदाह'व्यापि प्रासङ्गिक वृत्तं पताकेत्यभिधीयते / " इति / भोः ! = हा ! / 'मोस्तु सम्बोधनविषादयोरिति मेदिनी। मृगया शीलं यस्य-तस्य मृगयाशीलस्य = आखेटव्यसनिनः / वयस्यभावेन = मित्रभावेन, अथ द्वितीय अङ्क [उदासमन = खिन्नचित्त विदूषक का प्रवेश] विदषक-( ऊंची साँस लेकर )-हाय ! शिकार के व्यसनी इस राजा दुष्यन्त की मित्रता से तो मैं बहुत खिन्न और दुःखी हो गया हूँ। देखो-'यह 1 'विषण्णो।