________________ (5) नैषधीयचरितम् :: द्वाविंशः सर्गः ) [ 156 / / 78 / / // 79 // मन्येऽयमन्यः शरणं विवेश मत्वेशचूडामणिमिन्दुमेणः // 78 / / पृष्ठेऽपि किं तिष्ठति नाथ नाथ ! ___ रङ्कुर्विघोरङ्क इवेति शङ्का / तत्त्वाय तिष्ठस्व मुखे स्व एवं यद्वैरथे पृष्ठमपश्यदस्य उत्तानमेवास्य वलक्षकुक्षि देवस्य युक्तिः शशमङ्कमाह / तेनाधिकं देवगवेष्वपि स्यां - श्रद्धालुरुत्तानगतौ श्रुतायाम् // 80 / / दूरस्थितर्वस्तुनि रक्तनीले विलोक्यते केवलनीलिमा यत् / शशस्य तिष्ठन्नपि पृष्ठलोम्नां तन्नः परोक्षः खलु रागभागः // 81 / / भक्तु प्रभुाकरणस्य दर्प पदप्रयोगाध्वनि लोक एषः / शशो यदस्यास्ति शशी ततोऽय मेवं मृगोऽस्यास्ति मगीति नोक्तः / / 82 // यावन्तमिन्दुं प्रतिपत् प्रसूते प्रासावि तावानयमब्धिनापि / तत्कालमीशेन धृतस्य मूनि विधोरणीयस्त्वमिहास्ति लिङ्गम् // 83 / / पारोप्यते चेदिह केतकत्व ___मिन्दी दलाकारकलाकलापे / तत्संवदत्यङ्कमृगस्य नाभि कस्तूरिका सौरभवासनाभिः // 84 / / 25