________________ 658 ] [ काव्यषट्क कियान्यथानेन वियद्विभाग- . . स्तमोनिरासाद्विशदीकृतोऽयम् / अद्भिस्तथा लावणसैन्धवीभि . रुल्लासिताभिः शितिरप्यकारि // 71 / / गुणौ पयोनिजकारणस्य __न हानिवृद्धी कथमेतु चन्द्रः / चिरेण सोऽयं भजते तु यत्ते न नित्यमम्भोधिरिवार चित्रम् / / 72 / / प्रादर्शदृश्यत्वमपि श्रितोऽयमादर्शदृश्यां न बिभर्ति मूर्तिम् / 10 त्रिनेत्रभूरप्ययमत्रिनेत्रादुत्पादमासादयति स्म चित्रम् / / 73 / / इज्येव देवव्रजभोज्यऋद्धिः शुद्धा सुधादीधितिमण्डलीयम् / हिंसां यथा सैव तथाङ्गमेषा कलङ्कमेकं मलिनं बिभति / / 74 / / एक: पिपासुः प्रवहानिलस्य च्युतो रथाद्वाहनरङकुरेषः / अस्त्यम्बरेऽनम्बुनि लेलिहास्यः / __ पिबन्नमुष्यामृतबिन्दुवृन्दम् // 75 / / अस्मिशिशौ न स्थित एव रङ्कु युनि प्रियाभिविहितोपदायम् / पारण्यसंदेश इवौषधीभि रङ्के स शङ्के विधुना न्यधायि / / 76 / / अस्यैव सेवार्थमुपागतानामास्वादयन्पल्लबमोषधीनाम् / . घयन्नमुष्यैव सुधाजलानि सुखं वसत्येष कलङ्करकुः / / 77 / / 25 रुद्रेषुविद्रावितमातमारा तारामृगव्योमनि वीक्ष्य बिभ्यत् /