________________ (5) नैषधीयचरितम् :: विंशः सर्गः ] [ 617 1144 / / स्मरशास्त्रविदा - सेयं नवोढा नस्त्वया सखी / कथ संभुज्यते बाला कथमस्मासु भाषताम् // 39 / / नासत्यवदनं देव ! त्वां गायन्ति जगन्ति यम् / / प्रिया तस्य सरूपा स्यादन्यथालपना न ते / / 40 / / 5 मनोभूरस्ति चित्तेऽस्याः किंतु देव ! त्वमेव सः। त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम् / / 41 / / सतस्तेऽथ सखीचित्त प्रतिच्छाया स मन्मथः / त्वयास्य समरूपत्वमतनोरन्यथा कथम् // 42 / / कः स्मरः कस्त्वमति संदेहे शोभयोभयोः / 10 त्वय्येवाथितया सेयं धत्ते चित्तेऽथवा युवाम् // 43 / / त्वयि त्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् / शङ्कया पङ्कजाक्षी त्वां गंशेन स्पृशत्यसौ // 44 / / विलोकनात्प्रभृत्यस्या लग्न एवासि चक्षुषो / स्वेनालोकय शङ्का चेत्प्रत्ययः परवाचि कः // 45 / / 15 परीरम्भेऽनयारभ्य कुचकुकुमसंक्रमम् / / त्वयि मे हृदयस्यैवं राग इत्युदितैव वाक् // 46 / / मनसायं भवन्नामकामसूक्तजपव्रती। अक्षसूत्रं सखीकण्ठश्चुम्बत्येकावलिच्छलात् // 47 / / अध्यासिते वयस्याया भवता महता हृदि / स्तनावन्तरसंमान्तो निष्क्रान्ती ब्रमहे बहिः // 48 / / कुचौ दोषोज्झितावस्याः पीडितो व्रणितो त्वया / कथं दर्शयतामास्यं बृहन्तावावृतौ ह्रिया / / 46 / / इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः ईडगेवेति पप्रच्छ प्रियामुन्नमिलाननाम् / / / / 50 / / 25 बभौ च प्रेयसीवक्त्रं पत्युरुन्नमयन्करः / चिरेण लब्धसंधानमरविन्दमिवेन्दुना // 51 / /