________________ 618 ] [ काव्यषट्कं ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम् / दमयन्ती मुदे पत्यूरुच्चैरप्यभवत्तदा // 52 / / भूयोऽपि भूपतिस्तस्याः सखीमाह स्म सस्मितम् / परिहासविलासाय स्पृहयालुः सहप्रिय: // 53 / / 5 क्षन्तं मन्तं दिनस्यास्य वयस्येयं व्यवस्यतात् / निशीव निशि-धात्वर्थ यदाचरति नात्र नः / / 54 / / दिनेनास्या मुखस्येन्द्रः सखा यदि तिरस्कृतः / / तत्कृता शतपत्राणां तन्मित्राणामपि श्रियः // 55 / / लज्जितानि जितान्येव मयि क्रीडितयाऽनया / 10 प्रत्यावृत्तानि तत्तानि पृच्छ संप्रति के प्रति // 56 / / निशि दष्टाधरायापि सैषा मह्य न रुष्यति / क्व फलं दशते बिम्बोलता कीराय कुप्यतु // 57 / / सृणीपदसुचिह्ना श्रीश्चोरिता कुम्भिकुम्भयोः / पश्यैतस्याः कुचाभ्यां तन्नृपस्तौ पीडयानि न // 58 / / 15 अघरामृतपानेन ममास्यमपराध्यतु / मूर्ना किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् / / 56 / / अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया। वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरम् / / 60 / / सेयमालिजने स्वस्य त्वयि विश्वस्य भाषताम् / 20 ममताऽनुमताऽस्मासु पुन: प्रस्मयते कुतः // 61 // अथोपवदने भैम्या: स्वकर्णोपनयच्छलात् / संनिधाप्य श्रुतौ तस्या निजास्यं सा जगाद ताम् / / 62 / / अहो मयि रहोवृत्तं धूर्ते ! किमपि नाभ्यधाः / प्रास्स्व सभ्यमिमं तत्ते भूपमेवाभिधापये // 63 / / 25 स्मरशास्त्रमधीयाना शिक्षितासि मयैव यम् / अगोपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया / / 64 / /