________________ (5) नैषधीयचरितम् :: विंशः सगः ) . [615 तकितालि ! त्वमित्यर्धवाणीका पाणिमोचनात् / ज्ञातस्पर्शान्तरा मौनमानशे मानसे विनी / / 13 / / सावादि सुतनुस्तेन कोपस्ते नायमौचिती / त्वां प्रापं यत्प्रसादेन प्रिये ! तन्नाद्रिये तपः / / 14 / / निशि दास्यं गतोऽपि त्वां स्नात्वा यन्नाभ्यवीवदम् / तं प्रवृत्तासि मन्तुं चेन्मन्तुं तद्वद वन्धसे // 15 / / इत्येतस्याः पदासत्त्यै पत्यैष प्रेरितौ करौ / रुद्धवा सकोपं सातङ्कतं कटाक्षरमूमुहत् / / 16 / / अवोचत ततस्तन्वीं निषधानामधीश्वरः / / तदपाङ्गचलत्तारझलत्कारवशीकृतः // 17 / / कटाक्षकपटारब्धदूरलङ्घनरंहसा / दृशा भीत्या निवृत्तं ते कर्णकूपं निरूप्य किम् // 18 // सरोषापि सरोजाक्षि ! त्वमुदेषि मुदे मम / तप्तापि शतपत्रस्य सौरभायैव सौरभा // 16 / / 15 छेत्तमिन्दी भवद्वक्त्रबिम्बविभ्रमविभ्रमम् / शके शशाङ्कमानके भिन्नभिन्नविधिविधिः // 20 / / ताम्रपर्णीतटोत्पन्नौक्तिकैरिन्दुकुक्षिज़ः / बद्धस्पर्धतरा वर्णाः प्रसन्नाः स्वादवस्तव // 21 // त्वद्गिरः क्षीरपाथोधेः सुधयेव सहोत्थिताः / अद्ययावदहो घावदुग्धलेपलवस्मिता: // 22 / / पूर्वपर्वतभाश्लिष्टचन्द्रिकश्चन्द्रमा इव / अलंचक्रे स पर्यङ्कमङ्कसंक्रमिताप्रियः प्रावृडारम्भणाम्भोदः स्निग्धां द्यामिव स प्रियाम् / परिरभ्य चिरायास विश्लेषायासमुक्तये // 24 / / चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम् / नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बित: / / 25 / /