________________ 602 ] [ काव्यषटकं घीयतां मयि दृढा ममेति धीवक्तुमेवमवकाश एव कः / यद्विधूय तृणवद्दिवस्पति कोतवत्यसि दयापणेन माम् / 146 / शण्वता निभृतमालिभिर्भव द्वाग्विलासमसकृन्मया किल / मोघराघवविवय॑जानकी श्राविणी भय चलासि वीक्षिता / / 147 / / . छुप्तपत्रविनिमीलितात्क्षुपात् कच्छपस्य धतचापलात्पलात् / * त्वत्सखीसु सरटाच्छिरोधुतः स्वं भियोऽभिदधतीष वैभवम् / / 148 / / त्वं मदीयविरहान्मया निजां भीतिमीरितवती रहःश्रुता / नोज्झितास्मि भवतीं तदित्ययं व्याहरद्वरमसत्यकातरः / / 146 / / 15 संगमय्य विरहेऽस्मि जीविका यैव वामथ रताय तत्क्षणम् / हन्त दत्थ इति रुष्टयावयोनिद्रयाऽद्य किमु नोपसद्यते / 150 / ईदृशं निगदति प्रिये दृशं संमदात्कियदियं न्यमीलयत् / प्रातरालपति कोकिले कलं जागरादिव निश: कुमृद्वती // 151 / / मिश्रितोरु मिलिताधरं मिथः स्वप्नवीक्षितपरस्परक्रियम् / तौ ततोऽनु परिरम्भसंपुटे पीडनां विदधतौ निदद्रतुः / / 152 / / तद्यातायातरंहश्छलकलितरतश्रान्तिनि:श्वासधारा जस्रव्यामिश्रभावस्फुटकथितमिथःप्राणभेदव्युदासम् / 25 बालावक्षोजपत्राकुरकरिमकरीमुद्रितोर्वीन्द्रवक्ष श्चिह्नाख्यातेकभावोभयहृदयमयाद्वन्द्वमानन्दनिद्राम् / 153 /