________________ (5) नैषधीयचरितम् :: एकोनविंशः सर्गः ) [603 श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / यातोऽस्मिशिवशक्तिसिद्धिभगिनीसौभ्रात्रभव्ये महाकाव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमष्टादशः / / 154 / / // इति महाकविहर्षविरचिते नैषधीयप्रकाशे ऽष्टादशः सर्गः समाप्तः / / 18 / / 5 // 19 // एकोनविंशः सर्गः // निशि दशमितामालिङ्गत्यां विबोधविधित्सुभि निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेयुषः / श्रुतिमधुपदस्रग्वेदग्धीविभावितभाविक स्फुट रसभृशाभ्यक्ता वैतालिकैर्जगिरे गिरः // 1 // जय जय महाराज ! प्राभातिकी सुषमामिमां सफलयतमां दानादक्ष्णोर्दरालसपक्ष्मणोः / प्रथमशकुनं शोत्थायं तवास्तु विदर्भजा प्रियजनमुखाम्भोजात्तुङ्गं यदङ्ग ! न मङ्गलम् / / 2 / / वरुणगृहिणीमाशामासादयन्तममुं रुची निचयसिचयांशांशभ्रंशक्रमेण निरंशुकम् / तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित् // 3 / / अमहतितरास्ताक्तारा न लोचनगोचरा. स्तरणिकिरणा द्यामञ्चन्ति क्रमादपरस्पराः / ' कथयति परिश्रान्ति रात्रीतमस्सहयुध्वना मयमपि दरिद्राणप्राणस्तमीदयित स्त्विषाम् / / 4 / / 20