________________ (5) नैषधीयचरितम् :: अष्टादशः सर्गः ] [886 ||37 / / भाजितापि सवि न सास्वपत् - स्वापितापि न च संमुखाभवत् // 35 / / केवलं न खलु भीमनन्दिनी दूरमत्रपत नैषधं प्रति / भीमजाहदि जितः स्त्रिया हिया . मन्मथोऽपि नियतं स लज्जितः / / 36 / / प्रात्मनापि हरदारसुन्दरी / ___ यत्किमप्यभिललाष चेष्टितुम् / स्वामिना यदि तदर्थमथिता ___ मुद्रितस्तदनया तदुद्यमः हीभराद्विमुख या तया भियं . . सञ्जितामननुरागशङ्किनि / .. स स्वचेतसि लुलोप संस्मर. न्दूत्यकालकबित तदाशयम् .. // 38 / / पार्श्वमागमि निजं सहालिभि- . स्तेन पूर्वप्रथ सा तयकया / .. क्वापि तामपि नियुज्य मायिना .. स्वात्ममात्रसचिवावशेषिता // 39 / / संनिधावपि निजे निवेशिता मालिभिः कुसुमशस्त्रशास्त्रवित् / प्रानयव्यवधिमानिव प्रिया मङ्कपालिवल येन संनिधिम् // 40 // प्रागचुम्बदलिके. ह्रियानतां. .. तां क्रमाद्दरनंतां कपोलयोः / 25 तेन विश्वसितमानसां झटि ...... त्यानने स परिचुम्ब्य सिध्मिये / / 41 / /