________________ 860 ] [ काव्यषट्कं | // 42 // लज्जया प्रथम मेत्य हुंकृतः साध्वसेन बलिनाथ तजितः / किंचिदुच्छ्वसित एव तद्धृदि न्यग्वभूव पुनरर्भकः स्मरः वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम् / एककश्चिरमरोधि बालया तल्पयन्त्रणनिरन्तरालया // 43 / / हारचारिमविलोकने मृषाकौतुकं किमपि नाटयन्नयम् / 10 कण्ठमूलमदसीयमस्पृशत्पाणिनोपकुचघाविना धवः / / 44 / / यत्त्वयास्मि सदसि खजाञ्चितस्तन्मयापि भवदहणार्हति / इत्युदोर्य निजहारमर्पयन्नस्पृशत्स तदुरोजकोरको / / 45 / / नीविसीम्नि निहितं स निद्रया सुभ्रवो निशि निषिद्धसंविदः / कम्पितं शयमपास यन्नयं दोलनैर्जनितबोधयाऽनया / / 46 / / 15 स प्रियोरुयुगकञ्चुकांशुके न्यस्य दृष्टिमथ सिष्मिये नृपः / प्राववार तदथाम्बराञ्चलैः सा निरावृतिरिव पावता।।४७।। बुद्धिमान्व्य धित तां क्रमादयं किंचिदित्थमपनीतसाध्वसाम् / किंच तन्मनसि चित्तजन्मना ह्रोरनामि धनुषा समं मनाक् / / 48 // सिमिये हसति न स्म तेन सा प्रीणितापि परिहासभाषणैः / स्वे हि दर्शयति ते परेण का नर्घ्यदन्तकुरुविन्दमालिके // 49 / / 25 वीक्ष्य भोमतनयास्तनद्वयं __ मग्नहारमणिमुद्रयाङ्कितम् /