________________ (5) नैषधीयचरितम् :: सप्तदशः सर्गः ] [871 सुकृते वः कथं श्रद्धा सुरते च कथं न सा / तत्कर्म पुरुषः कुर्याद्यनान्ते सुखमेधते // 48 / / बलात्कुरुत पापानि सन्तु तान्यकृतानि वः / / सर्वान्बलकृतान्दोषानकृतान्मनुरब्रवीत् // 49 / / स्वागमार्थेऽपि मा स्थास्मिस्तीथिका! विचिकित्सवः / तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ // 50 / / श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम् / / व्याख्या बुद्धिबलापेक्षा सा नोपेक्ष्या सुखोन्मुखी / / 51 / / यस्मिन्नस्मीति धीदेहे तद्दाहे वः किमेनसा / क्वापि तकि फलं न स्यादात्मेति परसाक्षिके / / 52 / / मृतः स्मरति जन्मानि मृते कर्मफलोर्मयः / अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्तबार्तया जनेन जानतास्मीति कायं नायं त्वमित्यसो / त्याज्यते ग्राह्यते चान्यदहो श्रुत्यातिधूर्तया // 54 / / 15 एकं संदिग्धयोस्तावद्भावि तत्रेष्टजन्मनि / हेतुमाहुः स्वमन्त्रादीनसङ्गानन्यथा विटाः // 55 / / एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः / कः श्रौतस्यात्मनो भीरो ! भारः स्यादुरितेन ते / / 56 / / किं ते वृन्तहृतात्पुष्पात्तन्मात्रे हि फलत्यदः / 20 न्यस्य तन्मूय॑नन्यस्य न्यास्यमेवाश्मनो यदि // 57 / / तृणानीव घृणावादान्विधूनय वधूरनु / तवापि तादृशस्यैव का चिरं जनवञ्चना // 58 / / कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलचिताम् / वेदोऽपि देवकीयाज्ञा तत्राज्ञाः! काधिकार्हणा / / 59 / / 25 प्रलापमपि वेदस्य भागं मन्यध्व एव चेत् / / केनाभाग्येन दुःखान्न विधोनपि तथेच्छथ / / 60 / /